________________
श्रीजम्बूद्वीपशान्तिचन्द्री -
या वृतिः
॥१०१॥
Jain Education Inte
त्ता आतोज्जविही मिउणगंधबसमयकुसलेहिं फंदिआ तिट्टाणकरणसुद्धा तहेव ते तुडिअंगावि दुमगणा अबेगबहुविविहवी| ससापरिणयाएं ततविततघणझुसिराए आतोज्जविहीए उववेआ फलेहिं पुण्णाविव विसद्वंति, कुसविकुसजाव चिट्ठतीतिं, यथा ते आलिङ्गो नाम यो वादकेन मुरज आलिय वाद्यते, हृदि धृत्वा वाद्यत इत्यर्थः, मृदङ्गो-लघुमईलः पणवो-भाण्डपटहो लघुपटहो वा पटहः स्पष्टः दद्देरिको यस्य चतुर्भिश्चरणैरवस्थानं भुवि स गोधाचर्मावनद्धो वाद्यविशेषः करटी| सुप्रसिद्धा डिण्डिमः- प्रथमप्रस्तावनासूचकः पणवविशेषः भंभा-ढक्का निःस्वानानीति सम्प्रदायः, होरंभा - महाढक्का | महानिः स्वानानीत्यर्थः क्वणिता- काचिद्वीणा खरमुखी - काहला मुकुन्दो - मुरजविशेषो योऽतिलीनं प्रायो वाद्यते शङ्खिकालघुशङ्खरूपा तस्याः स्वरो मनाक् तीक्ष्णो भवति न तु शङ्खस्येवातिगम्भीरः पिरलीवच्चको तृणरूपवाद्यविशेषौ परिवादिनी- सप्ततन्त्री वीणा वंशः - प्रतीतः वेणुः - वंशविशेषः सुघोषा - वीणाविशेषः विपंचीति-तन्त्री वीणा - महती शततन्त्रिका सा कच्छपी - भारती वीणा रिगिसिगिका-घर्ष्यमाणवादित्रविशेष इति श्राद्धविधिवृत्तौ एते कथंभूता इति ?, तलेहस्तपुढं तालाः कांस्यतालाश्च प्रतीताः एतैः सुसंप्रयुक्ताः - सुष्ठु अतिशयेन सम्यग् - यथोक्तनीत्या प्रयुक्ताः - सम्बद्धाः, यद्यपि हस्तपुढं न कश्चित्तूर्यविशेषस्तथापि तदुत्थितशब्दप्रतिकृतिः शब्दो लक्ष्यते, एतादृशा आतोद्यविधयः- तूर्यप्रकाराः निपुणं यथा भवति एवं गन्धर्वसमये - नाव्यसमये कुशलास्तैः स्पन्दिता - व्यापारिता इति मावः पुनः किंविशिष्टा इत्याह- त्रिषु - आदिमध्यावसानेषु स्थानेषु करणेन क्रियया यथोक्तवादनक्रियया शुद्धा - अवदाता न पुनरस्थानव्यापार
For Private & Personal Use Only
२वक्षस्कार
कल्पद्रुमा
धिकारः
सू. २०
॥१०१॥
jainelibrary.org