________________
Jain Education Im
| णरूपदक्षेषलेशेनापि कलङ्किताः ते त्रुटिताङ्गा अपि द्रुमगणास्तथैव - तथाप्रकारेण न त्वन्यादृशेन ततं - वीणादिकं विततंपटहादिकं धनं - कांस्यतालादिकं शुषिरं - वंशादिकं एतद्रूपेण सामान्यतश्चतुर्विधेन आतोद्यविधिनोमेपताः, शेषं प्राग्वत् । अथ चतुर्थकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तर्हि २ बहवे दीवसिंहाणामं दुमगणा पण्णत्ता समणाउसो !, जहा से संझाविरागसमए नवनिहिवइणो दीविआचक्कवालविंदे पभूयवट्टिपलित्तणेहे घणिउज्ज लिए तिमिरमद्दए कणगनिगरकुसुमिअपालिआतगवणप्पगासे कंचणमणिरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाहिं दीविआहिं सहसा |पज्जा लिउस्सप्पिअनिद्धते अदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउज्जो अचिलिआहिं जालुज्जलयहसिआभिरामाहिं सोभमाणा तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोअविहीए उबवेआ फलेहिं | पुण्णा कुसविकुस जाव चिट्टंती' ति, तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात्, अन्यथा व्याघातकालत्वेन | तत्राग्नेरभावाद्दीपशिखानामप्यसम्भवात्, योजना प्राग्वत्, यथा तत्सन्ध्यारूपो उपरमसमयवर्त्तित्वेन मन्दो रागस्तत्समये तदवसरे नवनिधिपतेश्चक्रवर्त्तिन इव हस्वा दीपा दीपिकास्तासां चक्रवालं - सर्वतः परिमण्डलरूपं वृन्दं कीदृगित्याहप्रभूता- भूयस्यः स्थूरा वा वर्त्तयो - दशा यस्य तत्तथा पर्याप्तः - परिपूर्णः स्नेहः – तैलादिरूपो यस्य तत् तथा घनं - अत्यर्थ| मुज्वलितं अत एव तिमिरमर्द्दकं, पुनः किंविशिष्टमित्याह - कनकनिकरः- सुवर्णराशिः कुसुमितं च तत्पारिजातकवनं च - पुष्पितसुरतरुविशेषवनं ततो द्वन्द्वस्तद्वत्प्रकाशः - प्रभा आकारो यस्य तत्तथा, एतावता समुदायविशेषणमुक्तमिदानीं
For Private & Personal Use Only
Jainelibrary.org