SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte क्रिया भरणीयं भाजनं वा विना भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः 'प्राकृतत्वाच्च भिंगंगा उच्यन्ते, यथा | ते वारको - मरुदेशप्रसिद्धनामा माङ्गल्यघटः घटको-लघुर्घटः कलशो - महाघटः करकः प्रतीतः कर्करी- स एव विशेषः पांदकाञ्चनिका- पादधावनयोग्या काञ्चनमयी पात्री उदङ्को - येनोदकमुदच्यते वार्द्धानी - ग ंतिका, यद्यपि नामकोशे करककर्करीवार्द्धानीनां न कश्चिद्विशेषस्तथापीह संस्थानादिकृतो विशेषो लोकतोऽवसेय इति, सुप्रतिष्ठकः - पुष्पपात्रविशेषः पारी - स्नेहभाण्डं चषकः - सुरापानपात्रं भृङ्गारः - कनकालुषा सरको - मदिरापात्रं पात्रीस्थाले प्रसिद्धे दकवारके - जलघटः, | विचित्राणि - विविधविचित्रोपेतानि वृत्तकानि - भोजनक्षणोपयोगीनि घृतादिपात्राणि तान्येव मणिप्रधानानि वृत्तकानि | मणिवृत्तकानि शुक्ति:- चन्दनाद्याधारभूता शेषा विष्टरकरोडिनल्लकच पलितावमदचारुपीनका लोकतो विशिष्टसम्प्रदायाद्वाऽवगम्याः, काञ्चनमणिरलानां भक्तयो - विच्छित्तयस्ताभिश्चित्रा भाजनविधयो - भाजनप्रकारा बहुप्रकारा एकैकस्मिन् | विधाववान्तरानेकभेदभावात् तथैवेति पूर्ववत् ते भृताङ्गा अपि द्रुमगणा 'अणेगे'ति पूर्ववत् भाजनविधिनोपपेताः फलैः पूर्णा इव विकसन्ति, अयमर्थ:-- तेषां भाजनविधयः फलानीव शोभन्ते, अथवा इवशब्दस्य भिन्नक्रमेण योजना, तेन | फलैः पूर्णा भाजन विधिना वोपपन्ना दृश्यन्ते इति । अथ तृतीय कल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तहिं | | २ बहवे तुडिअंगा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से आलिंगमुइंगपणवपडहदद्दरगकरडिडिंडिमभंभाहोरम्भ| कणियखरमुहिमुगुंदसंखिअपिरलीवश्च कपरिवाइणिवंस वेणुघोसविवंचिमहतिकच्छभिरिगिसिगिआतल तालकंस तालसुसं पड For Private & Personal Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy