________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥१३१॥
Jain Education Inter
पच्छिमे तिभाए ३ जंबुद्दीवे णं भंतें ! दीवे, श्मीसे ओसप्पिणीए सुसमदुस्समाए समाए पढममज्झिमेसु तिभाएसु भरहस्स वासस्स केरिसए आयारभाव पडोआरे पुच्छा, गोअमा! बहुसमरमणिजे भूमिभागे होत्था, सो चैव गमो णेअवो णाणत्तं दो धणुसहस्साई उडुं उत्तेणं, तेसिं च मणुआणं चउसट्ठिपिट्टकरंडुगा चउत्थभत्तस्स आहारत्थे समुप्पज्जइ ठिई पलिओवमं एगूणासीइं राईदिआई सारक्खति संगोवेंति, जाव देवलोगपरिग्महिआ णं ते मणुआ पण्णत्ता समणाउसो !, सीसे णं भंते! समाए पच्छिमे तिभाए भरस्स वासस्स केरिसए आयारभावपढोयारे होत्या ?, गोअमा ! बहुसमरमणिजे भूमिभागे होत्था से जहा णामए आलिंगपुक्खरे इ वा जाव मणीहिं उवसोभिए, तंजहा - कित्तिमेहिं चैव अकित्तिमेहिं चेव, तीसे णं भंते! समाए पच्छिमे विभागे भरहे वासे मणुआणं केरिसए आयारभावपडोआरे होत्था ?, गोअमा ! तेसिं मणुआणं छबिहे संघयणे छबिहे संठाणे बहूणि घणुसयाणि उद्धं उच्चत्तेणं जणेणं संखिज्जाणि वासाणि उक्कोसेणं असंखिज्जाणि वासाणि आउअं पालंति पालित्ता अप्पेगइया णिरयगामी अप्पेगइया तिरिगामी अप्पेगइया मणुरगामी अप्पेगइया देवगामी अप्पेगइया सिज्यंति जाव सवदुक्खाणसंत करेंति ( सूत्रं २७ )
व्याख्या प्राग्वत्, नवरं परिहायमाणी इत्यत्र स्त्रीलिङ्गनिर्देशः समाविशेषणार्थस्तेन समा काले इति पदद्वयं पृथक् | मन्तव्यं, अयमेवाशयः सूत्रकृता 'सा णं समेत्युत्तरसूत्रे प्रादुश्चक्रे इति, अथास्या एव विभागप्रदर्शमार्थमाह-- 'सा 'मित्यादि, सा सुषमदुःषमा नाम्नी समा-तृतीयारकलक्षणा त्रिधा विभज्यते - विभागीक्रियते, तद्यथा - प्रथमस्तृतीयो | भागः प्रथमस्त्रिभागः मयूरव्यंसकादित्वात् पूरणप्रत्ययलोपः, एवमग्रेऽपि, अयं भावः- द्वयोः सागरोपमकोटाकोव्योस्त्रि
For Private & Personal Use Only
२वक्षस्कारे तृतीयारकः सू. २७
॥१३१॥
lainelibrary.org