________________
धिo
श्रीजम्बू-18 पत्राणि येषां तेऽच्छिद्रपत्राः, किमुक्कं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतो वा गडरिकादिरीतिरुपजायते ६१ वक्षस्कारे द्वीपशा- येन तेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रवेशात् पत्राणि पत्राणामुपरि जा
वनपण्डान्तिचन्द्री
तानि येन मनागप्यन्तरालरूपं छिद्रं नोपलक्ष्यत इति, अच्छिद्रपत्राः कुत इत्याह-'अविरलपत्ता' इति, बत्र हेतौ प्रथमा, या प्रति
ततोऽयमर्थ:-यतोऽविरलपत्रा अतः अच्छिद्रपत्राः, अविरलपत्रा अपि कुत इत्याह-अवाईगत्ति वातीनानि-वातोप॥२९॥ इतानि बातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति-न तत्र प्रबलो
वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ पतन्ति, ततोऽवातीनपत्रस्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यापक्षे हेतुमाह-'अणीइपत्ता'इति न विद्यते ईति:-गडरिकादिरूपा येषु तान्यनीतीनि अनीतीनि पत्राणि येषां ते तथा, अनीतिपत्रत्वाचाच्छिद्रपत्राः, तथा निर्द्धतानि-अपनीतानि जरठानि-पुराणत्वात् कर्कशानि तत एव पाण्डुराणि पत्राणि येषां ते तथा, अयमाशयः-यानि वृक्षस्थानि उक्तस्वरूपाणि पत्राणि तानि वातेन नि—य २ भूमौ पात्यन्ते ततोऽपि च प्रायो निर्द्रय निर्द्धयान्यत्रापसार्यन्त इति, तथा नवेन-सद्यस्केन हरितेन-शुकपिच्छाभेन 'भिसन्त'त्ति भासमानेन स्निग्धत्वचा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सम्तो | दर्शनीयाः नवहरितभासमानपत्रभारान्धकारगम्भीरदर्शनीया, तथा उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपत्रपलवैस्तथा कोमलैः-मनोज्ञैरुज्वलैः शुद्धैश्चलदिः-ईषत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लव विशेषैस्तथा सुकुमार
॥२९॥
For Private Personel Use Only
JainEducation inE
[ORajainelibrary.org