________________
श्रीजम्बू
द्वीपशान्ति चन्द्रीया वृत्तिः ॥२१४॥
३वक्षस्कारे सिन्धुदेवीसाधनं
उवत्थाणि करेत्तए, तं गच्छामि णं अहंपि भरहस्स रण्णो उवत्थाणिों करेमित्ति कटू कुंभट्ठसहस्सं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि अ दुवे कणगभद्दासणाणि य कडगाणि अ तुडिआणि-अ जाव आभरणाणि अ गेण्हइ २ ता ताए उक्किट्ठाए जाव एवं वयासी-अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे अण्णं देवाणुप्पिआणं विसयवासिणी अहणं देवाणुप्पिआण आणत्तिकिंकरी तं पडिच्छंतु णं देवाणुप्पिआ ! मम इमं इमं एआरूवं पीइदाणंतिकट्ट कुंभट्ठसहस्सं रयगचित्तं णाणामणिकणगकडगाणि अ जाव सो चेव गमो जाव पडिविसजेइ, तए णं से भरहे राया पोसहसालाओ पडिणिक्खमइ २ त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ २त्ता बहाए कयबलिकम्मे जाव जेणेव भोअणमंडवे तेणेव उवागच्छइ २ त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं परियादियइ २ ता जाव सीहासणवरगए पुरत्थाभिमुहे णिसीअइ २ त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ २ त्ता जाव अट्ठाहिआए महामहिमाए तमाणत्ति पञ्चप्पिणंति । (सूत्रम् ५०) 'तए ण'मित्यादि, व्यक्तार्थ, नवरं पूर्वी दिशमित्यत्र पश्चिमदिग्वर्तिनः प्रभासतीर्थत आगच्छन् वैताब्यगिरिकुमारदेवसिसाधयिषया तद्वासकूटाभिमुखं यियासुः प्रथमतः अनुपूर्वमेव याति, एतच्च दिग्विभागज्ञानं जम्बूद्वीपपट्टा|| दावालेख्यदर्शनाद् गुरुजनसंदर्शितात् सुबोधं, सिन्धुदेवीगृहाभिमुखं च चक्ररत्नं प्रयातं, ननु सिन्धुदेवीभवनं अत्रैव
सूत्रे उत्तरभरतार्द्धमध्यमखण्डे सिन्धुकुण्डे सिन्धद्वीपे वक्ष्यते तत्कथमत्र तत्सम्भवः ?, उच्यते, महर्द्धिकदेवीनां मूल॥ स्थानादन्यत्रापि भवनादिसम्भवो नानुपपन्नो यथा सौधर्मेन्द्राद्ययमहिषीणा सौधर्मादिदेवलोके विमानसद्भावेऽपि
॥२१४॥
oe
Jain Education Intel
For Private Personal Use Only
K
w.jainelibrary.org