________________
| दिति, प्रभासनामतीर्थ यत्र सिन्धुनदी समुद्रं प्रविशति, अथ ताक् चक्ररत्नं दृष्ट्वा यन्नपश्चके तदाह-'तए ण'मित्यादि,
सर्व पूर्ववत्, परं प्रीतिदाने विशेषः, तमेव च सूत्रे दर्शयति-'णवरित्ति नवरं माला-रत्नमालां मौलिं-मुकुटं मुक्ता| जालं-दिव्यमौक्तिकराशिं हेमजालं-कनकराशिमिति, सेसं तहेव'त्ति शेष-उक्तातिरिक्तं प्रीतिदानोपढौकनस्वीकरणसुरसन्माननविसर्जनादि तथैव-मागधसुराधिकार इव वक्तव्यं, आवश्यकचूणों तु वरदामप्रभाससुरयोः प्रीतिदानं व्यत्यासेनोक्तमिति । अथ सिन्धुदेवीसाधनाधिकारमाह
तए णं से दिवे चक्करयणे पभासतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ २ ता जाव पूरेते चेव अंबरतलं सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरच्छिमं दिसि सिंधुदेवीभवणाभिमुहे पयाते आवि होत्था । तए णं से भरहे राया तं दिवं चक्करयणं सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरथिम दिसि सिंधुदेवीभवणामिमुहं पयातं पासइ२ ता हहतुट्ठचित्त तहेव जाव जेणेव सिंधूए देवीए भवणं तेणेव उवागच्छइ२त्ता सिंधूए देवीए भवणस्स अदूरसामंते दुवालसजोअणायामं णवजोयणविच्छिण्णं वरणगरसारिच्छं विजयखंधावारणिवेसं करेइ जाव सिंधुदेवीए अट्ठमभत्तं पगिण्हइ २ त्ता पोसहसालाए पोमहिए बंभयारी जाव ब्भसंथारोवगए अट्ठमभत्तिए सिंधुदेवि मणसि करेमाणे चिट्ठइ । तए णं तस्स भरहस्स रणो अट्ठमभत्तसि परिणममाणंसि सिंधूए देवीए आसणं चलइ, तए णं सा सिंधुदेवी आसणं चलिअंपासइ २त्ता ओहिं पउंजइ२ त्ता भरहं रायं ओहिणा आभोएइ २ ता इमे एआरूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचकवट्टी, तंजीअमेअंतीअपप्पण्णमणागयाणं सिंधूर्ण देवीणं भरहाणं राईणे
DOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO.
Jan Education
For PrivatesPersonal use Only
Kilww.jainelibrary.org