SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ४२ श्रीजम्बू १७ अग्गि १८ जूय १९ सागर २० इंदज्झय २१ पुहवि २२ पउम २३ कुंजर २४ सीहासण २५ दंड २६ कुम्म २७- ३वक्षस्कारे द्वीपशा गिरिवर २८ तुरगवर २९ वरमउड ३० कुंडल ३१ गंदावत्त ३२ घणु ३३ कोंत ३४ गागर ३५ भवणविमाण ३६- भरतराजन्तिचन्द्री- अणेगलक्खणपसत्थसुविभत्तचित्तकरचरणदेसभागे उद्धामुहलोमजालसुकुमालणिद्धमउआवत्तपसत्थलोमविरइअसिरिवच्छच्छण्णविउ वर्णनं मू. या वृत्तिः18 लवच्छे देसखेत्तसुविभत्तदेहधारी तरुणरविरस्सिबोहिअवरकमलविबुद्धगब्भवण्णे हयपोसणकोससण्णिभपसत्थपिटुंतणिरुवलेवे पउ॥१८॥ मुप्पलकुंदजाइजूहियवरचंपगणागपुष्फसारंगतुल्लगंधी छत्तीसाअहिअपसत्यपत्थिवगुणेहिं जुत्ते अहोच्छिण्णातपत्ते पागडउभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदे इव सोमयाए णयणमणणिब्बुईकरे अक्खोभे सागरो व थिमिए धणवइव भोगसमुदयसव्वयाए समरे अपराइए परमविकमगुणे अमरवइसमाणसरिसरूवे मणुअवई भरदचक्कवट्टी भरहं भुंजइ पण्णदृसत्तू ( सूत्रं ४२) 'तत्थ ण'मित्यादि, तत्र विनीताया राजधान्यां भरतो नाम राजा, सच सामन्तादिरपि स्यादत आह-चक्रवर्ती स च वासुदेवोऽपि स्यादतश्चत्वारोऽन्ताः-पूर्वापरदक्षिणसमुद्रास्त्रयः चतुर्थों हिमवान् इत्येवंस्वरूपास्ते वश्यतयाऽस्य सन्तीति चातुरन्तः पश्चाच्चक्रवर्तिपदेन कर्मधारयः समुदपद्यत, महाहिमवान्-हैमवतहरिवर्षक्षेत्रयोर्विभाजकः कुलगिरिः स इव महान् शेषपृथ्वीपतिपर्वतापेक्षया मलयः-चन्दनदुमोत्पत्तिप्रसिद्धो गिरिः मन्दरो-मेरुः यावत्पदात्.7 ॥१८ प्रथमोपाङ्गतः समग्रो राजवर्णको ग्राह्यः कियत्पर्यन्त इत्याह-राज्यं प्रशासयन्-पालयन् विहरतीति, . नन्वेवमपि | शाश्वती भरतनामप्रवृत्तिः कथं ?, तदभावे च 'सेत्त'मित्यादि वक्ष्यमाणं निगमनमप्यसम्भवीत्याशङ्कया प्रकारान्त For Private Personal Use Only IPAHainelibrary.org Jain Education interne
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy