________________
पाति विश्वस्य रञ्जनात् ॥ ३५ ॥ अन्वयोध्यमिह क्षेत्रपुराण्यासन् समन्ततः। विश्वम्राष्ट्रशिल्पिवृन्दघटितानि तदुक्तिभिः ॥३६॥” इति, सङ्केपेण त्वेतत्स्वरूपं सूत्रकारोऽप्याह-'चामीअरपागारे'त्यादि, चामीकरप्राकारा नानामणिकषिशीर्षपरिमण्डिता अभिरामा अलकापुरी-लौकिकशास्त्रे धनदपुरी तत्संकाशा-तत्सन्निभा प्रमुदितजनयोगानगर्यपि तात्स्थ्यात् तव्यपदेश' इति न्यायात् प्रमुदिता तथा प्रक्रीडिता:-क्रीडितुमारब्धवन्तः क्रीडावन्त इत्यर्थः तादृशा के जवास्तद्योगान्नगर्यपि प्रक्रीडिता, पश्चाद्विशेषणसमासः, प्रत्यक्ष-प्रत्यक्षप्रमाणेन तस्यानुमानाद्याधिक विशेषप्रकाशकत्वात्
तज्जन्यज्ञानस्य सकलप्रतिपत्तृणां विप्रतिपत्त्यविषयत्वात् , देवलोकभूता-स्वर्गलोकसमाना, 'ऋद्धस्तिमितसमृद्धे त्या। दिविशेषणानि प्राग्वत्, इतिः परिसमाप्ती, नवरं प्रमुदितजनजानपदेति विशेषणं प्रमुदितप्रक्रीडितेति विशेषणस्य हेतुतयोपन्यस्तं तेन न पौनरुक्त्यमाशङ्कनीयं। नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्तिः कथं जातेत्याहतथ णं विणीआए रायहाणीए सरहे णाम राया चाउरंतचकवट्टी समुष्पज्जित्था, महया हिमक्तमहंतमलयमंवर जाव रज पसासेमाणे विहरह। बिहओ गमो रायवण्णगस्स इमो, तथं असंखेन्जकालवासंतरेण उप्पज्जए जसंसी उत्तमे अभिजाएः सत्तकीरिअपरकमगुणे पसत्थवण्णसरसारसंघयणतणुगबुद्धिधारणमेहासंठाणसीलप्पराई पहाणगारवच्छामागहए अग्रेगलयापहाणे वेअआउबळवीरिअजुत्ते अझुसिरघणणिचिअलोहसंकलणारायवइरउसहसंघयणदेहधारी झस १ जुग २ भिंगार ३ वद्धमाणग १ भइमाणग५ संख ६ छच ७ वीअणि ८ पडाग ९ चक १० णंगल ११ मुसल १२ रह १३ सोस्थि: १४ अंकुस १५ चंदा १६ इच
For Private Person Use Only