________________
श्रीजम्बूद्वीपशाविचन् द्रीया वृत्तिः
॥१८०॥
Jain Education
| प्रासादाश्चाईतां रम्या, हिरण्यकलशैर्बभुः ॥ २० ॥ सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुवत् । कौवे सपताकानि, | चक्रे स व्यवहारिणाम् ॥ २१ ॥ दक्षिणस्यां क्षत्रियाणां सौधानि विविधानि च । अभूवन् सास्त्रागाराणि, तेजांस्यवनिवासिनाम् ॥ २२ ॥ तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त घुसद्यानसमानविशदश्रियः ॥ २३ ॥ | सामान्यकारुकाणां च वहिः प्राकारतोऽभवत् । कोटिसङ्ख्याश्चतुर्दिक्षु, गृहाः सर्वधनाश्रयाः ॥ २४ ॥ अपाच्यां च | प्रतीच्यां च, कारुकाणां बभुर्गृहाः । एकभूमिमुखाख्यस्रास्त्रिभूमिं यावदुच्छ्रिताः ॥ २५ ॥ अहोरात्रेण निर्माय, तां | पुरीं धनदोऽकिरत् । हिरण्यरत्नधान्यानि वासांस्याभरणानि च ॥ २६ ॥ सरांसि वापीकूपादीन् दीर्घिका देवतालयान् । अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ॥ २७ ॥ विपिनानि चतुर्दिक्षु, सिद्धार्थश्रीनिवासके । पुष्पाकारं नन्दनं चाभवन् भूयांसि चान्यतः ॥ २८ ॥ प्रत्येकं हेमचैत्यानि, जिनानां तत्र रेजिरे । पवनाहृतपुष्पालि पूजितानि | द्रुमैरपि ॥ २९ ॥ प्राच्यामष्टापदोऽपाच्यां महाशैलो महोन्नतः । प्रतीच्यां सुरशैलस्तु, कौबेर्य्यामुदयाचलः ॥ ३० ॥ तत्रैवमभवन् शैलाः, कल्पवृक्षालिमालिताः । मणिरत्नाकराः प्रोच्चैर्जिनावासपवित्रिताः ॥ ३१ ॥ शक्राज्ञया रत्नमयीमयोध्यापरनामतः । विनीतां सुरराजस्य, पुरीमिव स निर्ममे ॥ ३२ ॥ यद्वास्तव्यजना देवे, गुरौ धर्मे च सादराः । स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्विताः ॥ ३३ ॥ कलाकलापकुशलाः, सत्सङ्गतिरताः सदा । विशदाः शान्त| सद्भावा, अहमिन्द्रा महोदयाः ॥ ३४ ॥ युग्मम् । तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः । जगत्सृष्टिकरो राज्यं,
For Private & Personal Use Only
३ वक्षस्कारे विनीतावर्णनं सू. ४१
॥१८०॥
www.jainelibrary.org