________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
&&&&sease
४वक्षस्कारे हिमवति कूटानि सू.७५
॥२९६॥
मवन्तस्स गिरिकुमारस्स देवस्स चुल्लहिमवन्ता णामं रायहाणी पं०, बारस जोयणसहस्साई आयामविक्खंभेणं, एवं विजवरायहाणीसरिसा भाणिअब्बा, एवं अवसेसाणवि कूडाणं वत्तव्वया णेअव्वा, आयामविक्खंभपरिक्खेवपासायदेवयाओ सीहासणपरिवारो अटो अ देवाण य देवीण य रायहाणीओ अब्वाओ, चउसु देवा चुल्लहिमवन्त १ भरह २ हेमवय ३ वेसमणकूडेसु ४, सेसेसु देवयाओ, से केणटेणं भन्ते ! एवं वुचइ चुल्लहिमवन्ते वासहरपब्वए ? २, गो० ! महाहिमवन्तवासहरपव्वयं पणिहाय आयामु. चत्तुव्वेहविक्खंभपरिक्खेवं पडुच्च ईसिं खुइतराए चेव हस्सतराए चेव णीअतराए चेव, चुल्लहिमवन्ते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिइए परिवसइ, से एएणद्वेणं गो० ! एवं वुच्चइ-चुल्लहिमवन्ते वासहरपव्वए २, अदुत्तरं च णं गो० ! चुल्लहिमव. न्तस्स सासए णामधेजे पण्णत्ते जंण कयाइ णासि ( सूत्र ७५ )
'चुल्लहिमवन्ते ण'मित्यादि, व्यक्तं, नवरं सिद्धायतनकूट क्षुलहिमवद्गिरिकुमारदेवकूटं भरताधिपदेवकूट, इलादेवीसुरादेवीकूटे तु षट्पञ्चाशदिक्कुमारीदेवीवर्गमध्यगतदेवीकूटे, गङ्गादेवीकूटं श्रीदेवीकूटं रोहितांशादेवीकूटं सिन्धुदेवीकूटं हैमवतवर्षेशसुरकूटं वैश्रमणलोकपालकूटं । अथ तेषामेव स्थानादिस्वरूपमाह-'कहि ण'मित्यादि, क भदन्त! क्षुल्लहिमवर्षधरपर्वते सिद्धायतनकूटं नाम कूटं प्रज्ञप्तं', 'गौतमे'त्यादि निर्वचनसूत्रं व्यक्तं, नवरं पञ्चयोजनशतान्युचत्वेन मूले पञ्चयोजनशतानि विष्कम्भेन मध्ये त्रीणि च योजनशतानि पञ्चसप्ततानि-पञ्चसप्तत्यधिकानि विष्कम्भेन उपरि अर्द्धतृतीयानि योजनशतानि विष्कम्भेन मूले एक योजनसहस्रं पञ्च एकाशीत्यधिकानि योजनशतानि किञ्चि
&&&&
॥२९६॥
inbrary.org
Jain Education in
For Private Personal Use Only