________________
वैर्देवीभिश्च सार्द्ध संपरिवृतः तया-देवजनप्रसिद्धया उत्कृष्टया-प्रशस्तविहायोगतिषूत्कृष्टतमत्वात्, यावत्पदात् 'तुरि-181 आए चवलाए चंडाए जयणाए उद्धआए सिग्याए दिवाए देवगईए वीईवयमाणे २'त्ति, अत्र व्याख्या-त्वरितया ||| |मानसौत्सुक्यात् चपलया कायतः चण्डया क्रोधाविष्टयेव श्रमासंवेदनात् जवनया परमोत्कृष्टवेगवत्वात् , अत्र च | समयप्रसिद्धाश्चण्डादिगतयो न ग्राह्याः, तासां प्रतिक्रम संख्यातयोजनप्रमाणक्षेत्रातिक्रमणात् , तेनैतानि पदानि देवग-18 तिविशेषणतया योज्यानि, देवास्तु तथाभवस्वभावादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एव चलन्तीति, अन्यथा जिनज-18 न्मादिषु महिमानिमित्तं तत्रैव दिवसे झटित्येवात्यन्तदूरे कल्पादिभ्यः सुराः कथमागच्छेयुरिति ?, उद्धृतया उद्धृतस्य 81 दिगन्तव्यापिनो रजस: इव या गतिः सा तया, अत एव निरन्तरं शीघ्रत्वयोगाच्छीघ्रया दिव्यया-देवोचितया देवगत्या | व्यतिव्रजन् २, सम्भ्रमे द्विर्वचनं, तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन-मध्यभागेन यत्रैवाष्टापदः पर्वतः यत्रैव | भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति, अत्र सर्वत्रातीतनिर्देशे कर्तव्ये वर्तमान निर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति,न हि निर्हेतुका ग्रन्थकाराणां प्रवृत्तिरिति,उपागत्य च तत्र यत्करोति तदाह-'उवागच्छित्ता'इत्यादि, उपागत्य विमनाः-शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोतीति प्राग्वत,नात्यासन्ने नातिदूरे शुश्रूषन्निव तस्मिन्नप्यवसरे भक्त्याविष्टतया भगवद्वचननवणेच्छाया अनिवृत्तेः, यावत्पदात् ‘णमंसमाणे अभि-12 मुहे विणएणं पंजलिउडे पजुवासई'त्ति परिग्रहः, अत्र व्याख्या--नमस्यन् पञ्चाङ्गप्रणामादिना अभि-भगवन्तं लक्षीकृत्य |
Jain Education india
For Private Personel Use Only
W
ww.jainelibrary.org