SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥१६०॥ Jain Education Inte | मुखं यस्य स तथा विनयेन - आन्तरबहुमानेन प्राञ्जलिकृत इति प्राग्वत् पर्युपास्ते - सेवते इति, अथ द्वितीयेन्द्रवतव्य| तामाह - 'तेणं कालेण' मित्यादि, सर्व स्पष्टं, नवरं अरजांसि - निर्मलानि यान्यम्बरवस्त्राणि - स्वच्छतया आकाशकल्पानि | वसनानि तानि धरतीति यावत्करणात् 'आलइअमालमउडे णवहेमचारुचित्तचंचलकुंडलविलिहिज्ज माणगल्ले महिद्धीए | महज्जुईए महाबले महायसे महाणुभावे महासुक्खे भासुरबोंदी पलंबवणमालधरे ईसाणकप्पे ईसाणवर्डेस विमाणे सुह| म्माए सभाए ईसाणंसि सिंहासणंसि से णं अट्ठावीसाए विमाणावाससयसाहस्सीणं असीईए सामाणिअसाहस्सीणं तायत्ती - साए तायत्तीसगाणं चउन्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणी आणं सत्त अणीआहिवईणं चउण्हं असीईणं आयरक्खदेवसाहस्सीणं अण्णेसिं च ईसाणकप्पवासीणं देवाणं देवीण य आहेवचं | पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयणट्टगीअवाइअतंतीतलताल|तुडिअघणमुइंगपडुपड हवाइअरवेणं' इति संग्रहः, सर्व स्पष्टं, नबरं आलगितौ - यथास्थानं स्थापितौ मालामुकुटौ | येन स तथा नवाभ्यामिव हेममयाभ्यां चारुभ्यां चित्रकृत्यां चञ्चलाभ्यां - इतस्ततश्चलद्भ्यां कुण्डलाभ्यां विलिख्यमानौ | गलौ यस्य स तथेति, 'तए ण' मित्यादि, यथा शक्रः सौधर्मेन्द्रो निजकपरिवारेण सह तथा भवितव्य ईशानेन्द्रः, यावत्पर्युपास्ते इत्यन्तं वाच्य इत्यर्थः, 'एवं सवे' इत्यादि, एवं शक्रम्यावेन सर्वे देवेन्द्रा वैमानिकाः अत एव बावदच्युत इत्युचरसूत्रं संवदति, निजकपरिवारेण-आत्मीयात्मीय सम्मानिकादिपरिवारेण सहावेतव्या भगवच्छरीरान्तिकं For Private & Personal Use Only sexesesesesen २वक्षस्कारे संहननादि निर्वाणगमनंच सू. ३३ ॥ १६०॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy