SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रापणीया ग्रन्थवाचकेनेत्यर्थः, ग्रन्थापेक्षया वेदं सूत्रं योजनीयं, एवं वैमानिकप्रकारेण यावद् भवनवासिना-दक्षिणोत्तरभवनपतीनामिन्द्रा विंशतिरित्यर्थः, अत्र यावच्छब्दो न गर्भगतसंग्रहसूचकः समाह्यपदाभावात्, किन्तु सजातीयभवनपतिसूचकः, वानमन्तराणां-व्यन्तराणां पोडशेन्द्रा:-कालादयः, ननु स्थानाङ्गादिषु द्वात्रिंशयन्तरेन्द्रा अभिहिताः, इह तु कथं षोडश!, उच्यते, मूलभेदभूतास्तु षोडश महर्द्धिकाः कालादय उपात्ताः सदवान्तरभेदभूतास्तु षोडश अणपन्नीद्रादयोऽल्पर्द्धिकत्वात् नेह विवक्षिताः, अस्ति हि एषाऽपि सूत्रकृन्प्रवृत्तिर्षिचित्रा यदन्यत्र प्रसिद्धा अपि भावाः कुतश्चिदाशयविशेषात् स्वसूत्रे सूत्रकारो न निवनाति, यथा प्रतिवासुदेवा अन्यत्रावश्यकनियुक्त्यादिषु | उत्तमपुरुषत्वेन प्रसिद्धा अपि चतुर्थाने चतुष्पश्चाशत्तमसमवाये नोकाः "भरहेरवएसुणं वासेसु एगमेगाए ओसप्पिणीए |चउवण्णं चउवण्णं ( महापुरिसा ) उप्पजिंसु वा ३ तं०-चवीसं तित्थयरा बारस चक्कवही नव बलदेवा नव बासु-13 देवा" इति, परमुपलक्षणात् तेऽपि ग्राह्याः। ज्योतिष्काणां द्वौ चन्द्रौ सूर्यो, जात्याश्रयणात्, व्यत्या तु तेऽसङ्ख्याताः, || निजकपरिवारा:-सहवर्तिस्वपरिकराः नेतव्याः। ततः शकः किं करोतीत्याह-'तए प'मित्यादि, ततः शक्रो, देवन्द्रो देवराजः तान् बहून् भवनपत्यादीन् देवान एचमवादीत्-क्षिप्रमेव-निर्विलम्बमेव भो देवानां प्रिया!देवान्-स्वामिनोऽनुकूलाचरणेन अनुप्रीणन्ति इति देवानुप्रियाः नन्दनवनात् सरसभनि स्निग्धानि गतु रूक्षाणि योशीर्ष गोशीर्षचाना वरचन्दनं तस्य कायचि संहरन-यापयत संहृत्य च विनःक्षिीः कारचन-एकां अयववस्तीर्थ aee Jan Education Intel For Private & Personal Use Only 12 analibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy