SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-1 रहितमपि तीर्थकरशरीरमिन्द्रवन्धं तदिन्द्रस्य सम्यग्दृष्टित्वेन नामस्थापनाद्रव्यभावार्हता वन्दनीयत्वेन श्रद्धानादिति वक्षस्कारे द्वीपशा-18 तत्त्वं, वंदित्वा नमस्यित्वा च किं चक्रे इत्याह-'चउरासीई'इत्यादि, चतुरशीत्या सामानिकानां प्रभुत्वमन्तरेण वपु-8 संहननादि न्तिचन्द्रीविभवद्युतिस्थित्यादिभिः शक्रतुल्यानां सहस्रैः त्रयस्त्रिंशता त्रायस्त्रिंशकैः-गुरुस्थानीयैर्देवैः चतुर्भिर्लोकपालैः-सोमयम निर्वाणगमया वृत्तिः नंच सू.३३ वरुणकुबेरसंज्ञैः यावत्पदात् 'अहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं ति, अत्र व्याख्या॥१५९॥18 | अग्रमहिष्योऽष्टौ पद्मा १ शिवा २ शची ३ अङ्घ ४ अमला ५ अप्सरा ६ नवमिका ७ रोहिणी ९, एताभिः षोडश| सहस्र २ देवीपरिवारयुताभिः तिसृभिः पर्षद्भिः-बाह्यमध्याभ्यन्तररूपाभिः सप्तभिरनीकैहय १ गज २ रथ ३ सुभट ४-18 वृषभ ५ गन्धर्व ६ नाव्य ७ रूपैः सप्तभिः अनीकाधिपतिभिः चतसृभिश्चतुरशीतिभिश्चतुर्दिशं प्रत्येकं चतुरशीतिसहस्राङ्गरक्षकसद्भावात् पत्रिंशत्सहस्राधिकलक्षत्रयप्रमितैरङ्गरक्षकदेवसहस्रः अन्यैश्च बहुभिः सौधर्मकल्पवासिभिर्दे स्थापि सम्मतं, यतो जंबूद्वीपालेख्यकपट्टकं दृष्ट्वा जंबूद्वीपस्यैव संस्थानादेः परिज्ञानं न पुनर्वृक्षादेः, एवं जिनप्रतिमादावपि भाग्यं, अत एव समवसरणेऽईदूपत्रयम-15 हत्परिज्ञानहेतव एव मुरैविधीयत इति जैनप्रवचने प्रतीतमेव, तथा च सिद्धं श्रीऋषभदेवशरीरकदर्शनमपि यावतश्रीभाषभदेवव्यतिकरस्मृतिपरिज्ञानहेतुः, तद्विषयं |च ज्ञानं महानिर्जराहेतुरित्यागमे प्रतीतं । किं च-तीर्थकृच्छरीरस्यार्चादिकं तीर्थकरविषयकपरमरागेणैव संभवति, अत एव भगवतां तीर्थकृतां दंष्ट्रा अपि प्रतिमा|| मिव शकादयः पूजयन्तीत्यत्रैवाने वक्ष्यते, ननु तथाविधं शरीरं नामादिषु नान्तर्भवतीति कथमाराध्यमिति चेत्, मैवं, नोभागमतो शरीरभम्यशरीरतद्वयतिरि-|| कद्रव्यतीर्थकरत्वेन द्रव्येऽन्तर्भावात्, अतः शकस्याप्याराध्यमिति शक्रेण पर्युपास्यमानमासीदिति । इति ही• वृत्तौ ९॥ Jan Education intel For Private Personel Use Only w .jainelibrary.org TO
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy