SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ भवोपग्राहिकाशेभ्यः अन्तकृत्सर्वदुःखानां परिनिर्वृतः-समन्ताच्छीतीभूतः कर्मकृतसकलसन्तापविरहात् सर्वाणि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा । अथ भगवति निवृते यद्देवकृत्यं तदाह-जं समयं च ण'मित्यादि, यस्मिन् समये सप्तम्यर्थे द्वितीया एवं तच्छब्दवाक्येऽपि, अवधिना ज्ञानेनाभोगयति-उपयुनक्ति, शेष सुगम, उपयुज्य एवमवादीत् , किमित्याह-'परिणिव्वुए' इत्यादि, परिनिर्वृतः खलुरिति वाक्यालङ्कारे जम्बूद्वीपे द्वीपे भरते वर्षे ऋष| भोऽर्हन् कौशलिकस्तत्-तस्माद्धेतोः जीतं-कल्पः आचारः एतद्-वक्ष्यमाणं वर्तते अतीतप्रत्युत्पन्नानागतानां-अतीतव-18 र्तमानानागतानां 'शक्राणां आसनविशेषाधिष्ठातृणां देवानांमध्ये 'इन्द्राणां' परमैश्वर्ययुक्तानां देवानां देवेषु(वा) राज्ञांकान्त्यादिगुणैरधिकं राजमानानां तीर्थकराणां परिनिर्वाणमहिमा कर्तु तद्गच्छामि णमिति प्राग्वत् अहमपि भगवत-18 स्तीर्थकरस्य परिनिर्वाणमहिमां करोमीतिकृत्वा भगवन्तं निवृतं वन्दते-स्तुतिं करोति नमस्यति प्रणमति, यच्चे जीव १ एवमुक्तविशेषणकदम्बकेन शकस्य भगवति तीव्ररागवत्त्वं धर्मनीतिज्ञत्त्वं च सूचितं, ननु ज्ञानादिशून्यस्यापि तीर्थकृच्छरीरस्य यदनादिपर्युपासनपर्यतं भणित तच्छकस्य जीतमेव न पुनर्द्धर्मनीतिरिति चेत् , मैवं, स्थापनाजिनस्यापि वंदनादेधर्मनीतावनंतर्भावापत्तेः, इष्टापत्तिरेवेति चेत् , मैवं, स्थापनाजिनाराधनस्याच्छिन्नपरम्परागतवादागमसम्मतवात् युक्तिक्षमत्वाच, तत्रागमस्तावत् 'कुलगणसंघचेइअढे निजरही वेआवच्चं अणिस्सिों दसविहं बहुविहं वा करेई' इत्यादि बहुप्रतीत | एव, युक्तिस्तु-प्रवचने यदाराध्यं तन्नामादिचतुर्दापि यथासंभवं विधिनाऽऽराध्यं, तत्र ज्ञानादिमत्त्वमेकस्यैव भावजिनस्य,शेषाणि नामादीनि तच्छ्न्यान्येव, तस्मादाराध्यत्वे हानादिमत्त्वं न नियामकं, किंतु हानादिप्रसूतिहेतुलमेव, तथा च यथा वीर्यवर्मनास्तीकरपरिझाब तथा विवप्रतिमादर्शनादपि, एतच प्रतिभा प्रतिपक्ष n For Private & Personal Use Only yong Jain Education Inter
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy