________________
श्रीजम्बू 'उसमे ण'मित्यादि कण्ठ्यं, अथ ऋषभस्य कौमारे राज्ये गृहित्वे च यावान् कालः प्रागुक्तस्तं संग्रहरूपतयाऽभि-81
श्वक्षस्कारे द्वीपशा- धातुमाह-'उसमे णमित्यादि, व्यक्तं । अथ छाास्थ्यादिपर्यायाभिधानपुरस्सरं निर्वाणकल्याणकमाह-'उसमे ण'
संहननादि न्तिचन्द्री- मित्यादि, ऋषभोऽर्हन् एक वर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थः एक पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य | निर्वाणगमया वृत्तिः
एकं पूर्वलक्षं बहुप्रतिपूर्ण देशेनापि न न्यूनमितियावत् श्रामण्यपर्यायं प्राप्य चतुरशीति पूर्वलक्षाणि सर्वायुः पाल-1नंच सू.३३ ॥१५८॥ यित्वा-उपभुज्य हेमन्तानां-शीतकालमासानां मध्ये यस्तृतीयो मासः पञ्चमः पक्षो माघबालो-माघमासकृष्णपक्षः
तस्य माघबहुलस्य त्रयोदशीपक्षे-त्रयोदशीदिने विभक्तिव्यत्ययः प्राकृतत्वात् दशभिरनगारसहौः सार्द्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्तेन-उपवासषट्केनापानकेन-पानीयाहाररहितेन संपर्यङ्कनिषण्णः-सम्यक् पर्यकेनपद्मासनेन निषण्णः-उपविष्टः, न तूर्ध्वदमादिरितिभावः, पूर्वाह्नकालसमये अभिजिन्नक्षत्रेण योगमुपागतेनार्थामचन्द्रेण सुषमदुष्षमायां एकोननवत्यां पक्षेषु शेषेषु, अत्रापि विभक्तिव्यत्ययः पूर्ववत् प्राकृतत्वात् , सप्तम्यर्थे तृतीया, कालं गतो-मरणधर्म प्राप्तः व्यतिक्रान्तः संसारात् यावच्छब्दात् 'समुजाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते । अंतगडे परिणिबुडे' इति संग्रहः, तत्र सम्यग्-अपुनरावृत्त्या ऊर्ध्व-लोकाग्रलक्षणं स्थानं यातः-प्राप्तो न पुनः सुगता
॥१५८॥ | दिवदवतारी, यतस्तद्वचः-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः Sin१॥" इति, छिन्नं जात्यादीनां बन्धनं-बन्धनहेतुभूतं कर्म येन स तथा सिद्धो-निष्ठितार्थः बुद्धो-ज्ञाततत्त्वः मुक्तो
Jan Education Intel
For Private Personal Use Only
Hathrary.org