SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ aeraegeeaepepers कादशभासा योजननेति । अथास्य वर्णकसूत्रं-'सेप एगा' इत्यादि, अक्तं, नवरं एवमुक्ताभिलापेन बटवर्जा | मैव नन्दनवनवकव्यता अणितन्या, कियत्पर्यन्तमित्याह तदेव मेरुतः पञ्चाशद्योज-रूप क्षेत्रमवगाह्य यावत्यासादावतंसकाः शक्रेशानयोरिति, वापीनामानि त्विमानि तेदैव ऋमेण, सुमनाः १ सौमनसा २ सौमनांचा सौमनस्या वा ३ मनोरमा ४ तथा उत्तरकुरुः १ देवकुरुः २ वारिमा ३ सरस्वती ४ वथा विशाला १ माघभना र अभ-18 यसेना ३ रोहिणी ४ तथा भद्रोत्तरा १ भद्रा २ सुभद्रा ३ भावती भवती म ४ । अथ चतुर्थ वनका. कहि णं भन्ते ! मन्दरपव्वए पंजगवणे ममं वणे ५०१, मो० ! सोमणसवणस्स बहुसमरमणिज्जाओ भूमिभाग्राओ छत्तीस जोअणसहस्साई उद्धं उप्पइत्ता एत्थ पं मन्दरे पव्वए सिहरतले पंडगवणे णामं वणे पण्णत्ते, चत्तारि चउणउए जोयणसए चक्क वालविक्खम्भेणं वट्टे वळ्याकारसंठाणसंठिए, जे णं मंदरचूलिअं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइ तिणि जोअणसहस्साई एगं च बाबई जोअणसय किंचिबिसेसाहिझं परिक्खेवेणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं जाव किण्हे देवा आसयस्वि, पंडगबणस्त असल्यादेसभाए एत्य णं मंबरचूलिआ णाम चूलिआ पण्णत्ता चत्तालीसं जोअणाई उद्धं उच्चत्तेणं मूले पारस जोअणाई विक्खम्भेषं मझे अह जोअणाई विक्खम्भेमं उपि चत्तरि जोअणाई विक्खम्भेणं मूले साइस्माई सत्तत्तीसं जोअणाई परिक्खेवेणं मो साइरेगावं पणवीसं जोअप्पाइं परिक्खेवेणं उपि साइरेगाई.कास्स जोडणाई परिक्खेवणं मूले विच्छिण्णा मझे संखिचा कि मुथा मेपुच्छसंठाणसंठिा सबवेरुलिआमई अच्छा सा पं पाए उमवरवेइमए जाक အအအအအအns Jain Education For Private Personel Use Only Ra jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy