SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा न्तिचन्द्रीया वृतिः ॥३६९॥ परिरएणति । से णं एगाए पङमवरखेइआए एगेप य वणसंडेणं मनमो समन्बा संपरिसिखते काणयो किव्हे बिहोगा । सोमनसबयन्ति एवं कूडवजा सञ्चेव णन्दणवणवत्तव्वया भाणियबा, तं चेव मोगादिऊण जाव पासायवडेंसगा सकीसातापति (सूवं१०५ नस.१०५ 'कहिण'मित्यादि, क भदन्त ! मेरौ सौमनसवनं नाम वनं प्रज्ञप्तम् !, गौतम! नन्दनवनस्य बहुसमरमणीयादा || भूमिभागादर्द्धत्रिषष्टिं सार्द्धद्वापष्टिरित्यर्थः योजनसहस्राण्यूद्धमुत्पत्त्यात्रान्तरे मन्दरपर्वते सौमनसवनं नाम वन प्रज्ञप्तं, पञ्चयोजनशतानि चक्रवालविष्कम्भेनेत्यादिपदानि प्राग्वत्, यन्मन्दर पर्वतं सर्वतः समन्तात् सम्परिक्षिप्य तिष्ठति, एतच्च कियता विष्कम्भेन कियता च परिक्षेपेणेत्याह-'चत्तारी'त्यादि, प्रथममेखलायामिव द्वितीयमेखलासामपि विष्कम्भद्वयं वाच्यं, तत्र बहिर्गिरिविष्कम्भेन चत्वारि योजनसहस्राणि द्वे च योजनशते द्विसप्तत्यधिके अष्टौ चैकादशभागा योजनस्य, एतदुपपत्तिरेवं-धरणीतलात् सौमनसं यावद् गमने प्रेरूच्छयस्य ६३ सहस्रयोजनान्यतिकान्तानि एषां चैकादशभिर्भागे लब्धं ५७२७३. अस्मिंश्च राशी धरणीतलगतमेरुच्यासाद्दशसहस्रयोजनप्रसापाच्छोधिते जातं यथोक्तं मानमिति, बहिर्गिरिपरिरयेण त्रयोदय योजनसहस्राणि पञ्चयोजनशतानि एकादशानि-एकादशाधिकानि षट् च एकादशभागा योजनस्य, तथाऽन्तर्गिरिविक्रम्भन क्रीणि योजनसहस्राणि हे शासप्तत्यधिक योजननते ॥३६९॥ || अष्टौ चैकादशभागा योजनस्य, उपपत्तिस्तु बहिर्गिरिविष्कम्भात् उभयतो मेखलाद्वयव्यासे पञ्चशतश्योजकरूपेडपनीते यथोकमानं, अन्तर्गिरिपरिरयेण तु दश सहस्रयोजनानि क्रीणि च योजनशतानि एकोनपञ्चासदाधिकाति त्रय Jan Education in For Private Personal Use Only nelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy