SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ - श्रीजम्बू या वृत्तिः यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते तेणेवेति तस्मिन्नेव दिग्भागे उपागमति, Kगौतमवणेनं द्वीपशा-8 18 इह वर्तमानकालनिर्देशस्तकालापेक्षया उपागमनक्रियाया वर्तमानत्वात्, परमार्थतस्तूपागतवानिति द्रष्टव्यं, उपागम्य न्तिचन्द्री च श्रमणं भगवन्तं महावीरं कर्मताऽऽपन्नं त्रिकृत्वः-त्रीन वारान् 'आदक्षिणप्रदक्षिणं करोति' आदक्षिणाद्-दक्षिणह स्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणस्तं करोति, कृत्वा वन्दते-घाचा स्तौति नमस्यति-18 ॥१७॥ कायेन प्रणमति, वन्दित्वा नमस्थित्वा च नैवात्यासन:-अतिनिकटोऽवग्रहपरिहारात् , अथवा नात्यासन्ने खाने वर्तमान इति गम्यं, तथा नैवातिदूरे-अतिविप्रकृष्टेऽनौचित्यपरिहारात् , अथवा नातिदूरे स्थाने वर्तत इति गम्यं, 'शुश्रूषन'18| भगवद्वचनानि श्रोतुमिच्छन् अभि-भगवन्तं लक्षीकृत्य मुखमस्येत्यभिमुखः विनयेन प्रकृष्टः-प्रधानो ललाटतटघटितत्वेनाञ्जलि:-संयुतहस्तमुद्राविशेषः कृतो-विहितो येन स प्राञ्जलिकृतः, आहितायादेराकृतिगणतया कृतशब्दस्य परनि-12 पातः, 'पर्युपासीनः' सेवमानः, अनेन विशेषणकदम्बकेन च श्रवणविधिर्दर्शितः, यदाह-"निदाविगहापरिवज्जिपहिर गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्व उवउत्तेहिं सुणेयवं ॥१॥" एवं' वक्ष्यमाणप्रकारेणावादीत्-जम्बूद्वीपवक्तव्यताविषयं प्रश्नमुक्तवान् , जम्बूद्वीपप्रज्ञप्तिमातृकारूपचतुःप्रश्नी हृदयाभिसंहितां भगवत्पुरतो वाग्योगेन प्रकटीचकारे- ॥१७॥ त्याशयः। ननु गौतमोऽपि चतुर्दशपूर्वधारी सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः सूत्र१ परिवर्जितनिद्राविकथैगुप्तः कृतप्रालिपुटैः । मक्तिबहुमानपूर्वमुपयुक्तः श्रोतव्यम् ॥ १॥ oeseseseseseseseseeeeceae JainEducation.in For Pres Personal use only Brainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy