SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं च-"संखाईएवि भवे साहइ जं वा परो उ पुच्छिज्जा न य णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥” इति कथं तस्य संशयसम्भवः? तदभावाच कथं पृच्छतीति !, उच्यते, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि छद्मस्थत्वात् कदाचिदनाभोगोऽपिजायते, यत उक्तम्-"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥” ततोऽनाभोगसम्भवादुपपचते भगवतो गौतमस्यापि संशयः, न चैसदनार्ष, यदुक्तमुपासकदशासु आनन्दश्रमणोपासकावधिनिर्णयविषये-"तेणं भंते ! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोइयवं जाव पडिक्कमियवं सदाहु मए ?, तओ णं गोअमाइसमणे भगवं महावीरे एवं वयासी-गोअमा तुम चेवणं तस्स ठाणस्स आलोयाहि जाव पडिकमाहि, आणंदं च समणोवासयं || एयमहुँ खामेहि, तए णं समणे भगवं गोअमे समणस्स भगवओ महावीरस्स अंतिए एअमढविणएणं पडिसुणइ २ता तस्स ठाणस्स आलोएइ जाव पडिक्कमइ, आणंदं च समणोवासयं एअमह खामेइत्ति, अथवा भगवानपगतसंशयोऽपि | स्वकीयवोधसंवादार्थमज्ञलोकबोधनार्थ शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थ पृच्छति, अथवा इत्थमेव सूत्ररचनाकत्य इति न कश्चिद्विरोधः। किमुक्तवानित्याह-'कहिणं' इतिक-कस्मिन् देशे, 'भंते ति गुरोरामन्त्रणं, अत्र एकारो मागधभाषाप्रभवः ततश्च हे भदन्त ! हे सुखकल्याणस्वरूप ! 'भतु सुखकल्याणयो'रिति वचनात् प्राकृतौल्या वा भव१ संख्यातीतानपि भवान् कथयति यद्वा परस्त पृच्छत् । न जानतिशयी विजानीयात् एष छद्मस्थः ॥ १॥ रeeeeeeeeeeeeesea Jain Educationitional For Private Porn Use Only Nww.jainelibrary.org |
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy