________________
Jain Education Inte
र्वन्ति, तद्यथा - 'से जहा णामए आलिंगपुक्खरे हवा' इत्यादि, सूत्रतोऽर्थतश्च प्राग्वत्, ननु रत्नादीनां पुद्गला जोदारिकास्ते च वैक्रियसमुद्घाते कथं ग्रहणार्हाः ?, उच्यते, इह रज्ञादिग्रहणं पुद्गलानी सारतामात्रप्रतिपादनार्थ, म तु तदीयपुङ्गलग्रहणार्थं, ततो रत्नादीनामिवेति द्रष्टव्यं, अथवा औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिण | मन्ते, पुद्गलानां तत्तत्सामग्रीवशात्तथातथापरिणमनभावादतो न कञ्चिद्दोष इति, पूर्ववैक्रियसमुद्घातस्य जीवप्रमत| रूपत्वेन क्रमक्रममन्दमन्दतरभावापन्नत्वेन क्षीणशक्तिकत्वात् इष्टकार्यासिद्धेः, अथ समभूभागे ते यचस्तदाह| 'तस्स म'मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे जत्र महान्तमेकमभिषेकमण्डपं विकुर्वन्ति | अनेकस्तम्भशलसन्निविष्टं यावत्पदात् राजप्रभीयोपाङ्गगतसूर्याभदेवयान विमानवर्णको ग्राह्यः, स च कियत्पर्यन्तमित्याह-पावन् गन्धवर्तिभूतमिति विशेषणं, अत एव सूत्रदेव साक्षादाह - प्रेक्षागृह मण्डप वर्णको ग्राह्यं इति, पतत्सूत्रव्यासबे सिद्धावतेनादिवर्धके प्राग्दर्शिते इति नेहोच्येते, 'तस्स 'मित्यादि, तस्याभिषेकमण्डवस्य बहुमध्यदेश भागे अर्थ-अस्मिन् देशे महान्तमेकमभिषेकपीउं विकुर्वन्ति गच्छे अस्तरजस्कत्वात् सक्ष्णं सूक्ष्मपुङ्गलनिर्मितत्वात्, 'तस्स प'मित्यादि, वापीचिसोयाममतिरूपकवर्णकवदत्र वर्णव्यासो शेयः पावतोरणवर्णनं । अथाभिषेकपौठभूमिवर्ण| नादि प्रतिपादयाह-- सरस बनवादि तत्वाभिषेकषीठस्य बहुसमरमधीयो भूमिभागः प्रज्ञतः, तस्य समभूभागस्य मध्ये एकं महत् सिंहासनं विकुर्वन्ति तस्य वर्णकन्यासो विजयदेवसिंहासनस्येव ज्ञेयः यावद्दानां वर्णको यत्र तहाम
For Private & Personal Use Only
wjainelibrary.org