________________
भरतस्य
त्वाभिषेक सू. ६८
श्रीजम्बू- 18स भरतोऽष्टमभक्ते परिणमति सति आभियोग्यान देवान् शब्दयति शब्दयित्वा च एवमवादीत, किमयादादित्याह- ३वक्षस्कारे द्वीपशा
'खिप्पामेव'त्ति क्षिप्रमेघ भी देवानुप्रिया विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः तत्सायन्स-18 न्तिचन्द्रीया वृत्तिः
प्रशस्तत्वात् , अभिषेकाय मण्डपः अभिषेकमण्डपस्तं विकुर्वत विकुळ च मम एतामाज्ञप्तिं प्रत्यर्पयत, 'तए णमित्यादि, चक्रवत्ति
ततस्ते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो हष्टतुष्टादिपदानि प्राग्वत् एवं स्वामिन् ! यथैव यूयमादिशत ॥२७॥ आज्ञया-स्वामिपादानामनुसारेण कुर्म इत्येवंरूपेण विनयेन वचनं प्रतिशृण्वन्ति-अभ्युपगच्छन्ति पंडिसमिला।
इत्यादि, प्रतिश्रुत्य च विनीताया राजधान्या उत्तरपौरस्त्यं दिग्भागमपक्रान्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमदपातेन-उत्तरवैक्रियकरणार्थकप्रयत्नविशेषेण समवन्नन्ति-आत्मप्रदेशान् दूरतो विक्षिपन्ति, तत्स्वरूपमेव बाक्तिसोयानि योजनानि दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशस्तं निसृजन्ति-शरीरावहिनिष्काशयन्ति निसृज्य च तथाविधान् पुद्गलान् आददते इति, एतदेवं दर्शयति, तद्यथा-रताना-कतनादीनां यात्रत्यदात् 'वइराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाण हंसगंब्भाणं पुलयाणं सोगन्धिआणं जोईरसाणं जमाणं अंजणपुलयाण जाबरूवाणं अंकाणं फलिहाण'मिति संग्रहः, रिठाणमिति साक्षादुपत्ति, एतेषां सम्बन्धिनो धाबाद- ॥२७॥ रान्-असारान् पुद्गलान् परिशातयन्ति-स्यजन्ति यथासूक्ष्मान्-सारान् पुगलान पर्याददते-गृहन्ति पर्यादाय च | चिकीर्षितनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवनन्ति, समवहत्य च बहुसमरमणीयं भूमिभाग विकु
SEAR
Jain Education in
For Private & Personal use only
ONJainelibrary.o