SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ पण्डुकंकलसिला २ रत्तसिला ३ रत्तकम्बलसिलेति ४ । कहि पंसते! पण्डमको मण्डसिलामामं सिला पण ?, गोत्रमा ! मन्दस्थलिआए पुरथिमेणं पंडगवणपुरथिमपेरंते, एत्थ पं पंडगवणे पंडुसिला णामं सिला पण्णता उत्तरदाक्षिणायया पाईणपडीमधिच्छिण्णा अद्धचन्दसंठाणसंठिआ पंचजोअमसयाई आयामेणं अद्धाइलाई जोअणसयाई बिक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सबकणगामई अच्छा वेइआवणसंडेणं सव्वओ समन्ता संपरिक्खित्वा वण्णओ, सीसे पं. पण्डुसिलाए चदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता जाव तोरणा वण्णओ, तीसे णं पण्डुसिलाए उपि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव देका आसयन्ति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णता पञ्च धणुसयाई आयामविक्खम्भेणं अद्धाइजाई धणुसयाई बाहल्लेणं सीहासणवण्णओ भाणिअव्वो विजयदूसवजोत्ति । तत्थ पंजे से उत्तरिले सीहासणे तत्थ णं बहूर्हि भवणवइवाणमन्तरजोइसिअवैमाणिएहिं देवेहिं देवीहि अ कच्छाइआ तित्थयरा अमिसिञ्चन्ति, तत्थ णं .जे से बाहिणिले सीहासणे तत्थ णं बहूहि भवण जाव वेमाणिएहिं देवेहिं देवीहि अ वच्छाईआ तित्थयरा अमिसिञ्चन्ति । कहि पं भन्ते! पण्डगवणे पण्डुकंबलासिलाणामं सिला पण्णता ?, गोआमा ! मन्दरचूलिआए दक्विप्मेणं पण्डगवणदाहिणपरंते, एत्थ पं पंजगवणे पंडुकंबलसिलाणामं सिला पण्णता, पाईणपडीणायया उत्तरदाहिणविच्छिण्णा एवं तं चेव पमाणं क्तवया य भाणिअस अब तस्स णं बहुसमरमणिज्जस्स भूसिभागस्स बहुमज्झदेसभाए एत्थ णं महं एो सीहासणे प० तं चैव सीहासणप्पमाणं क्य णं बतूहि भवणवइ जाव भारहगा वित्थयरा अहिसिञ्चन्ति, कहि मं भन्ते! पण्डगवणे रचसिला णामं सिला ५०, I मो०! मन्दरचूलिआए पञ्चत्थिमेणं पण्डगवणपच्चत्थिमपेरंते, एत्य गं पण्डगवणे स्त्तसिला णाम सिला पण्णत्ता उत्तरदाहिणायया Jain Education or For Private Personal Use Only ENTEJainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy