________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥३७२ ॥
Jain Education Int
पाईणपडीणविच्छिण्णा जाव तं चैव पमाणं सव्वतवणिज्जमई अच्छा उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता, तत्थ णं ज़े से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवण० पम्हाइआ तित्थयरा अहिसिञ्चन्ति तत्थ णं जे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव बप्पाइआ तित्थयरा अहिसिचंति, कहि णं भन्ते ! पण्डरावणे रत्तकंबलसिला णामं सिला पण्णत्ता ?, गोअमा ! मंदरचूलिआए उत्तरेणं पंडगवणउत्तरचरिमंते एत्थ णं पंडगवणे रत्तकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणायया उदीर्णदाहिणविच्छिण्णा सव्वत वणिज्जमई अच्छा जाव मज्झदेसभाए सीहासणं, तत्थ णं बहूहिं भवणवइ जाव देवेहिं देवीहि अएरावयगा तित्थयरा अहिसिञ्चन्ति ( सूत्रं १०७ )
पण्डकवने भदन्त ! कति अभिषेकाय - जिनजन्मस्नात्राय शिलाः अभिषेकशिलाः प्रज्ञप्ताः ?, गौतम ! चतस्रोऽभिषेकशिलाः प्रज्ञप्ताः, तद्यथा- पाण्डुशिला १ पाण्डुकम्बलशिला २ रक्तशिला ३ रक्तकम्बलशिला ४ अन्यत्र तु पाण्डुकम्बला १ अतिपाण्डुकम्बला २ रक्तकम्बला ३ अतिरक्तकम्बलेति ४ नामान्तराणीति । सम्प्रति प्रथमायाः स्थानं पृच्छति'कहि ण' मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मन्दरचूलिकायाः पूर्वतः पण्डकवनपूर्वपर्यन्ते पाण्डुशिला नाम शिला प्रज्ञता, उत्तरतो दक्षिणतश्चायता पूर्वतोऽपरतश्च विस्तृता अर्द्धचन्द्रसंस्थानसंस्थिता पश्चयोजनशतान्यायामेन -मुखविभागेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन-मध्यभागेन, अर्द्धचन्द्राकारक्षेत्राणामेवमेव परमव्याससम्भवात्, अत एवास्याः परमव्यासः शरत्वेन लम्बो जीवात्वेन परिक्षेपो धनुः पृष्ठत्वेन तत्करणरीत्या आनेतव्या, तथा चत्वारि योजनानि बाह
For Private & Personal Use Only
४वक्षस्कारे अभिषेकशिलाः सू. १०७
॥३७२ ॥
www.jainelibrary.org