SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू सूत्रम्-' साएगाए पउमवर जावं'इत्यादि, प्राग्वत्, अथास्यां बहुसमरमणीयभूमिभागवर्णनं सिखायतनवर्णनं वक्षस्कार द्वीपशा पण्डकवनं चातिदेशेनाह-'उपि बहुसम'इत्यादि, अस्याश्चलिकास उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, सच बावत्सदन्तिचन्द्रीया वृचिः करणात् 'से जहा णामए आलिंगपुक्खरे इ वा' इत्यादिको प्रायः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्वं, कोशमायामेनार्द्धक्रोश विष्कम्भेन देशोनं क्रोशमुञ्चत्वेन अनेकस्तम्भशतसन्निविष्टमित्याविकः सिद्धायतनवर्णको वाच्यो । ॥३७१॥ यावद्धूवकडच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादाविवक्तव्यमोचरं सूत्रं-मच्छरचूलिया'इत्यादि, सदरचूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवन-सिद्धायतनं प्रज्ञतं, एवमुक्ताभिलापेन य एव सौमनसवने पूर्ववर्णितो-नन्दनवनप्रस्तावोक्तो गमः कूटवर्जः सिद्धायतनादिव्यवस्थाधायकः सहशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छकेशानप्रासादावतंसकास्ते नैक प्रमाणेनेति, अत्र वापीनामानि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते, तद्यथा-ऐशानप्रासादे पूर्वाS| दिक्रमेण पुण्ड्रा १पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ आग्नेयप्रासादे क्षीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी ४ नैर्ऋतप्रासादे शंखोत्तरा १ शङ्खा २ शङ्खार्ता ३ बलाहका ४ वायव्यप्रासादे पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ ॥३७१॥ पुष्पमालिनी ४ चेति । अथात्राभिषेकशिलावक्तव्यतामाह पण्डकवणे णं भन्ते! वणे कइ अमिसेअसिलाओ पण्णताओ?, गोअमा! चत्तारि अभिसेअसिलाओ ५०, ०-पंडुसिला १ Jain Education intertain For Private Persone Use Only Xhjainelibrary.org -
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy