SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte बद्धैः- उपसम्पन्नैर्नाटकैः प्रतीतैर्वरतरुणीभिः - सुभगाभिः स्त्रीभिः भूभुजंगरागेषु परममोहनत्वेन तासामेवोपयोगात्, | सम्प्रयुक्तैः - प्रारब्धैरुपनृत्यमानो - नृत्यविषयीक्रियमाणस्तदभिनयपुरस्सरं नर्त्तनात्, उपगीयमानस्तद्गुणगानात्, उपल| भ्यमानस्तदीप्सितार्थसम्पादनात्, महता इति विशेषणं प्राग्वत् इष्टान् इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् मानुष्यकान् - मनुष्य सम्बन्धिनः कामभोगान् कामांश्च भोगांश्च इति प्राप्तसंज्ञकान्, तत्र शब्दरूपे कामौ | स्पर्शरसगन्धा भोगा इति समय परिभाषा, भुञ्जान:- अनुभवन् विहरतीति । अथ तमिस्रागुहाद्वारोद्घाटनायोपक्रमते । तए णं से भरहे राया अण्णया कयाई सुसेणं सेणाव सहावेइ २ त्ता एवं क्यासी- गच्छ णं खिष्णामेव भो देवाणुप्पि ! तिमि - सगुहाए दाहिणिल्लस्स दुबारस्स कवाडे विहाडेहि २ सा मम एअमाणत्तिअं पञ्चप्पिणाहित्ति, तए णं से सुसेणे सेणावई भरणं र एवं चुत्ते समाणे तुट्ठचित्तमाणदिए जाव करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु जांव पडिसुणे २ ता भरस्सरण्णो अंतियाओ पडिणिक्खमइ २ त्ता जेणेव सए आवासे जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता दब्भसंथारगं संथर जाव कयमालस्स देवस्स अट्टमभत्तं पगिन्हइ पोसहसालाए पोसहिए बंभयारी जाव अट्ठमभन्त्तंसि परिणममाणंसि पोससाला पडिणिक्खमइ २ त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ २ त्ता हाए कयबलिकम्मे कयको अमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाइं पवर परिहिए अप्पमहग्घाभरणालंकियसरीरे धूवपुष्पगंधमहहत्थगए मज्जणघराओ पंडिणिक्खमइ २ त्ता जेणेव तिमिसगुहाए दाहिणिस्स तुमास्स्स कवाडा तेणेव पहारेत्थ गमणाए, तए णं तस्स सुसेणस्स सेणावइस्स बहवे राईस - For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy