________________
श्रीजम्बू-
द्वीपशान्तिचन्द्रीया वृत्तिः
२वक्षस्कारे कुलकरा: सू.२८
॥१३२॥
च्छ्या एकदिनान्तरितभोजना अशीतिदिनानि कृतापत्यसंरक्षणास्तदनन्तरमपि त्रिधाविभक्ततृतीयारकप्रथमत्रिभागद्वयं यावत् , तथैव नियतपरिहाण्या हीयमाना युग्मिमनुजा अभूवन , अन्तिमत्रिभागे तु सा परिहाणिरनियता जातेति सूचनार्थ त्रिभागकरणं सार्थकमिति सम्भाव्यते, अन्यथा वा यथाऽऽगमसम्प्रदायं त्रिभागकरणे हेतुरंवगन्तव्य इति । अथ तृतीयारकस्वरूपप्रश्नायाह-'तीसे ण' मित्यादि, यदेव दक्षिणार्द्धभरतस्वरूपप्रतिपादनाधिकारे व्याख्यातं तदत्र | सूत्रे निरवशेष ग्राह्य-नवरमत्र कृष्यादिकर्माणि प्रवृत्तानीति कृत्रिमैस्तृणैः कृत्रिमैर्मणिभिरित्युक्तं, अथात्रैव मनुजानां स्वरूपं पृच्छन्नाह-'तीसे ण' मित्यादि, व्याख्या प्राग्वत् । अथ यथास्मिन् जगद्व्यवस्थाऽभूत् तदाहतीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसे एत्थ णं इमे पण्णरस कुलंगरा समुष्पजित्था, तंजहा-सुमई १ पडिस्सुई २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ९ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ णाभी १४ उसमे १५ ति। (सूत्र २८).
तस्याः समायाः पाश्चात्ये त्रिभागे-तृतीये त्रिभागे पल्योपमाष्टमभागावशेषे एतस्मिन् समये इमे-वक्ष्यमाणाः पञ्चदश कुलकरा-विशिष्टबुद्धयो लोकव्यवस्थाकारिणः कुलकरणशीलाः पुरुषविशेषाः समुपद्यन्ते-समुत्पन्नवन्तः, अत्राह कश्चित्-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणामभिधानादिह पञ्चदशानां तेषामभिधानं कथं यदिघा भवतु १ न तु स्थानांगादौ सप्तैव कुलकरा भणितास्तथाहि-जंबुद्दीवे २ भारहे वासे इमीसे ओसप्पिणीए सत्त कुलगरा होत्या, तंजहा-पढमित्यविमलवाहण १
Jain Education in
For private & Personal use only
1@
neilbrary.org