________________
-
स एव, ताम्बूली-नागवल्ली नागो-नुमविशेष एकलता नामलता, इह पल तिर्यक तथाषिया शाखा प्रशाखा या प्रसूता सा लतेत्यभिधीयते, अतिमुकका-पुणप्रधानवनस्पतिः 'अण्फोआ' वनस्पतिविशेषा, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामंडपका, एते च कथंभूता इत्याह-'सवरयणामया'इत्यादि प्राग्वत् । तेसु णं जाइमंडवगेसु जाव मालुआमंडवगेसु बहवे पुढविसिलाक्ट्टगा पण्णता, अप्पेगइया हंसासणसंठिया अप्पेगइया कोंचासणसंठिआ अप्पेगइया गरुडासणसंठिा अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिआ अप्पेगझ्या दीहाससंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगइया मगरासणसठिया अप्पेगइया पउमास-15 संठिआ अप्पेगइया सीहासणसंठिया अप्पेगहमा वितासोवत्थियासणसंठिया अप्पेगे बहवे वरसयणासणविसिट्ठसंठाणसंठिया पण्णता समणाउसो! आईणगरूजकूरणवीयतूलफासमउआ सपरयणामया अच्छा जाव पडिरूवा" अत्र व्याख्या-तेषु जातिमण्डपकेषु यावत् मालुकामण्डपकेषु यावत्करणात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलाप-MS
काः प्रज्ञप्ता, तद्यथा-अपियंढार्थे एकके शिलापट्टकाः हंसासनवत् संस्थितं-भावे तप्रत्ययविधानात् संस्थानं येषां ते तथा, एवं क्रोचासनसंस्थितादिष्वपि कावं, अन्ये च बहवः शिलापट्टकाः यानि विशिष्टचिन्हानि विशिष्टनामानि च |वराणि-प्रधानानि शथनानि आसनानि तर संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः कचित् 'मांसलसुपट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्राग्ये च बहवः शिलापट्टकाः मांसला इव मांसला-अकठिना इत्यर्थः
Jain Education
For Private Personel Use Only
Pw.jainelibrary.org