________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥४६॥
9000000000000secscoooooooo
सुघृष्टा इव सुघृष्टा-अतिशयेन मसृणा इति भावः, विशिष्टसंस्थानसंस्थिताश्च प्रज्ञप्ताः, हे श्रमण! हे आयुष्मन् !
शिवक्षस्कारे
वनखण्डाआईणगेत्यादि सुगममिति । अथ प्रस्तुतसूत्रमनुश्रियते, 'तत्थ णमिति अत्र व्याख्या-तत्रैतेषु उत्पातपर्वतादिगतहंसास
धि० नादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापट्टकेषु, णमिति पूर्ववत्, बहवो वनानामन्तरेषु भवाः पृषोदरादित्वान्मागमे वानमन्तरा देवा देव्यश्च यथासुखमासते आश्रयन्ति वाऽऽश्रयणीयं स्तम्भादि शेरते दीर्घकायप्रसारणेन | वर्तन्ते, नतु निद्रां कुर्वन्ति, तेषां देवयोनिकतया निद्राया अभावात् , अत्रोपलक्षणात् 'चिढती'त्यादिकः पाठो जीवाभिगमोक्को लिखितोऽस्ति, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्त्तन्ते निषीदन्ति-उपविशन्ति 'तुअटुंति'त्ति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्त्य दक्षिणपार्चेनावतिष्ठन्ते दक्षिणपार्श्वतो वा परावृत्त्य वामपार्चेनावतिष्ठन्त इति, रमन्ते-रतिमाब|| भन्ति, तथा ललन्ति-मनईप्सितं यथा भवति तथा वर्त्तन्ते इति भावः, तथा क्रीडन्ति-यथासुखमितस्ततो गमनविनो
देन गीतनृत्यादिविनोदेन वाऽवतिष्ठन्ते, तथा मोहन्ति-मैथुनसेवां कुर्वन्ति, इत्येवं 'पुरा पोराणाण'मित्यादि पुरा-पूर्व ॥ प्राग्भवे इति भावः कृतानां कर्मणामिति योगः अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि ॥७॥ कार्ये कारणोपचारात् सुचरितमिति विवक्षितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्या
॥४६॥ दिसुचरितानामिति, तथा सुपराक्रान्तानां अत्रापि कार्ये कारणोपचारात् सुपराक्रान्तजनितानि कर्माणि सुपराक्रान्तानि | इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपं सुपराक्रमजनितानामिति, अत एव शुभाना
3302030288280380000000000000
Jan Education in
For Private Personel Use Only
ary.org