________________
.५पमु
श्रीजम्बू-1| इति ?, उच्यते, अन्यथाऽनुपपत्त्या, न हि यथाक्षरमात्रसन्निवेशं सूरयः सूत्रव्याख्यानपरा भवन्ति, किन्तु प्राक्परार्था- वक्षस्कारे द्वीपशा- विरोधेन, यदुक्तम्-"जं जह सुत्ते भणिअं तहेव तं जइ विआलणा नत्थि । किं कालिआणुओगो दिट्ठो दिटिप्पहा
हैमवतीयन्तिचन्द्रीणेहिं ? ॥१॥ इति [यद्यथा सूत्रे भणितं तथैव तत् यदि विचालना नास्ति । किं कालिकानुयोगो दृष्टो-दृष्टिप्रधानैः ।
पद्मद्रहाया वृत्तिः
धिकार: ॥१॥] अलं प्रसङ्गेनेति । अथ पद्मद्रहनामनिरुक्तं पृच्छन्नाह से केणटेग'मित्यादि, अथ केनार्थेन भदन्त ! एवमु
सू. ७३ ॥२८८॥
च्यते-पद्मद्रहः पद्मद्रह इति, गौतम! पद्मद्रहे तत्र तत्र देशे-तस्मिन् देशे २ वहूनि उत्पलानि यावत् शतसहस्रपत्राणि पद्मद्रप्रभाणि-पद्मद्रहाकाराणि आयतचतुरस्राकाराणीत्यर्थः, एतेन तत्र वानस्पतानि पद्मद्रहाकाराणि पद्मानि बहूनि सन्ति, न तु केवलं पार्थिवानि वृत्ताकाराणि महापद्मादीन्येव तत्र सन्तीति ज्ञापितं, तथा 'पद्मद्रवर्णस्यैवाभा-प्रतिभासो येषां तानि तथा, ततस्तानि तदाकारत्वात्तद्वर्णत्वाच्च पद्मद्रहाणीति प्रसिद्धानि, ततस्तद्योगादयं जलाशयोऽपि पद्मद्रहः, उभयेषामपि च नाम्नामनादिकालप्रवृत्तत्वेन नेतरेतराश्रयदोषः, अथ पार्थिवपद्मतोऽप्यस्य नामप्रवृत्तिर्जाताऽस्तीति ज्ञापयितुं प्रकारान्तरेण नामनिवन्धनमाह-श्रीश्च देवी पद्मवासाऽत्र परिवसति, ततश्च श्रीनिवासयोग्यपद्माश्रयत्वात् 'पद्मोपलक्षितो द्रह इति पद्मद्रह आख्यायते, मध्यपदलोपिसमासात् , समाधानं शेष प्राग्वत् । | अथ गङ्गामहानदीस्वरूपमाह
॥२८८॥ तस्स जणं पउमदहस्स पुरथिमिल्लेणं तोरणेणं गंगा महाणई पवूढा समाणी पुरत्थाभिमुही पञ्च जोअणसयाई पवएणं गंता गंगा..
For Private Personel Use Only
Jan Education
Haw.jainelibrary.org