________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
४वक्षस्कारे महाविदेह वर्णन सू.८५
॥३१॥
वासे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिम जाव पुढे पञ्चत्थिमिलाए कोडीए पञ्चस्थिमिल्लं जाव पुढे तित्तीसं जोअणसहस्साई छच्च चुलसीए जोअणसए चत्तारि अ एगूणवीसइभाए जोअणस्स विक्खम्भेणंति, तस्स बाहा पुरथिमपञ्चत्थिमेणं तेत्तीसं जोअणसहस्साई सत्त य सत्तसढे जोअणसए सत्त य एगूणवीसइभाए जोअणस्स आयामेणंति, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया दुहा लवणसमुई पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पञ्चत्थिमिल्लाए जाव पुट्ठा, एगं जोयणसयसहस्सं आयामेणंति, तस्स धणुं उभओ पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावण्णं जोअगसहस्साई एगं च तेरसुत्तरं जोअणसयं सोलस य एगूणवीसहभागे जोयणस्स किंचिविसेसाहिए परिक्खेवेणंति, महाविदेहे णं वासे चउबिहे चउप्पडोआरे पण्णत्ते, तंजहा-पुबविदेहे १ अवरविदेहे २ देवकुरा ३ उत्तरकुरा ४, महाविदेहस्स णं भन्ते ! वासस्स केरिसए आगारभावपडोआरे पण्णत्ते ?, गोअमा ! बहुसमरमणिजे भूमिभागे पण्णत्ते जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव । महाविदेहे णं भन्ते ! वासे मणुआणं केरिसए आयारभावपडोआरे पण्णत्ते ?, तेसि णं मणुआणं छविहे संघयणे छविहे संठाणे पञ्चधणुसयाई उद्धं उच्चत्तेणं जहणेणं अंतोमुहुर्त उक्कोसेणं पुब्वकोडीआउअं पालेन्ति पालेता अप्पेगइआ णिरयगामी जाव अप्पेगइआ सिझंति जाव अंतं करेन्ति । से केणटेणं भन्ते! एवं वुच्चइ-महाविदेहे वासे २१, गोअमा! महाविदेहे णं वासे भरहेरवयहेमवयहेरण्णवयह रिवासरम्मगवासेहितो आयामविक्खम्भसंठाणपरिणाहणं विच्छिण्णतराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे अ इत्थ देवे
॥३१॥
Jain Educationalional
For Private Personal Use Only
1) Maw.jainelibrary.org