SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Jain Education Inta | सिद्धायतनकूटं निषधवर्षधराधिपवासकूटं हरिवर्षक्षेत्रपतिकूटं पूर्वविदेहपतिकूटं हरिसलिलानदीसुरीकूटं धृतिः - तिगिंछिद्रहसुरी तस्याः कूटं शीतोदामदीसुरीकूटं अपर विदेहपतिकूटं रुचकः - चक्रवालगिरिविशेषस्तदधिपतिकूटं, अत्र | वक्तव्येऽतिदेशसूत्रमाह - 'जो चेव' इत्यादि, य एव क्षुद्रहिमवति कूटानामुच्चत्वविष्कम्भाभ्यां सहितः परिक्षेपः उच्चत्व| विष्कम्भपरिक्षेपः, चशब्दात् कूटवर्णकः पूर्ववर्णित : - अधस्तनग्रन्थोकः स एव इहापि ज्ञातव्यः तथाहि — पश्ञ्चयो - | जनशताम्युच्चत्वं मूलविष्कम्भश्चेत्यादि, राजधानी च सैव इहापि नेतव्या, अत्र लिङ्गविपरिणामेनार्थयोजना इति, कोऽर्थः १ - यथा क्षुद्र हिमवगिरिकूटस्य दक्षिणेन तिर्यगसङख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् जम्बूद्वीपे क्षुद्रहिमवती नाम्नी राजधानी तथा इहापि निषधा नाम राजधानीति, अधुनाऽस्य नामार्थं प्रश्रयन्नाह - - ' से केणट्टेण' - | मित्यादि, व्यक्तं, नवरं निषधे वर्षधरपर्वते बहूनि कूटानि निषधसंस्थानसंस्थितानि, तत्र नितरां सहते स्कन्धे पृष्ठे वा | समारोपितं भारमिति निषधो-वृषभः पृषोदरादित्वादिष्टरूपसिद्धिः तत्संस्थान संस्थितानि, एतदेव पर्यायान्तरेणाह -- वृषभसंस्थितानि, निषधश्चात्र देव आधिपत्यं परिपालयति, तेन निषधाकारकूटयोगान्निषधदेवयोगाद्वा निषध इति व्यवहियते इति ॥ अथ यन्निषधसूत्रे 'महाविदेहस्स वासस्स दक्खिणेण 'मित्युक्तं तत् किं महाविदेहमित्याहकहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते ?, गोअमा ! नीलवम्सस्स वासहरपव्वयस्स दक्खिणं णिसहस्स वासहरपवयस्स उत्तरेणं पुरत्थि मलवणसमुहस्स पचत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरत्थिमेणं एत्थं णं जम्बुद्दीवे २ महाविदेहे णामं For Private & Personal Use Only wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy