________________
श्रीजम्बू
IO
द्वीपशान्तिचन्द्रीया वृत्तिः
॥३०९॥
रक्तारक्तवतीनानी तावत्परिवारे स्त इति प्रतिविजयमष्टाविंशतिनदीसहस्राणि, अथ सर्वाग्रेणास्था नदीपरिवारं विशेषण-||| श्वश्वस्कारे द्वारेणाह-पञ्चभिर्नदीलक्षात्रिंशता च नदीसहस्रः समप्रा-परिपूर्णा, तथाहि-अस्या उभयकूलवर्सिविजयषोडशकेऽष्टा- सनदीकतिविंशतिनंदीसहस्राणीत्यष्टाविंशतिसहस्राणि षोडशभिर्गुण्यंते, जातं चतुर्लक्षाण्यष्टचत्वारिंशत्सहस्राणि, अत्र राशौ कुरु-18 निद्रिहगत ८४ सहस्रनदीप्रक्षेपे जातं यथोक्तं मानमिति, अधो जयन्तस्य द्वारस्य-पश्चिमदिग्वर्तिजम्बूद्वीपद्वारस्य जगतीं|
वणेनं
सू.८४ दारयित्वा पश्चिमेन-पश्चिमभागेन लघणसमुद्रं समुपसर्पतीति ॥ अधुनाऽस्वा विष्कम्भाधाह-'सीओआइस्यादि,8 शीतोदा महानदी प्रवहे-इदनिर्गमे पञ्चाशद्योजनानि विष्कम्भेन, हरिनदीप्रवहादस्याः प्रवहस्य द्विगुणत्वात् , योजन मुद्वेधेन-उण्डत्वेन, पञ्चाशद्योजनानां पश्चाशता भागे एकस्यैव लामात्, तदनन्तरं मात्रया २-क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोरशीतिधनुर्वृड्या, प्रतिपार्श्व चत्वारिंशद्धनुर्वृश्येत्यर्थः, परिवर्द्धमाना २ मुखमूलेसमुद्रप्रवेशे पञ्च योजनशतानि निष्कम्मेन प्रवहविष्कम्भापेक्षया मुखविष्कम्भस्य दशगुणत्वात् , दशयोजनान्युद्वेधेन, आद्यप्रवहोद्वेधापेक्षयाऽस्य दशगुणत्वात् , शेष व्यक्तं ॥ अथ निषधे कूटवक्तव्यमाह-णिसढे 'मिस्यादि,
| ॥३०९॥ १ यथा सीतोदाया उत्तरकूलविजयेषु रक्तारक्तवत्यौ दक्षिणकूलकाये च मङ्गासिंधू तथा न शीतायाः किन्तु उत्तरतो गङ्गासिन्धू दक्षिणत इतरे इति (ही वृत्तौ) २ 'गंगादिसीतोदापर्यन्तनदीनां जलप्रवेशनिमित्तं समुद्रोऽपि तत्र तत्र प्रदेशे अनादिजगत्स्थिला यावज्जलप्रवेशोचितप्रणालयुक्तः संभाव्यते अतो न किंचिदनुपपन्न (ही. वृत्ती)। तेन योजनसहस्रनिम्नत्वे कथं शीतोदायाः समुद्रे प्रवेश इति नाशक्यं ।
Jain Education in
For Private Personal Use Only