________________
वक्षस्कारे कल्पवृक्षावि०मू.२०
श्रीजम्बू
माह-'तीसे णं समाए तत्थ २ बहवे तहिं २ चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो! जहा से सुगंधवरकमलसालिद्वीपशा- तंदुलविसिट्ठणिरुवहयदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अइरसे परमण्णे होजा उत्तमवण्णगंधमंते अहवा रणो चक्क न्तिचन्द्री- 18 वहिस्स होज णिउणेहिं सूवपुरिसेहिं सजिए चउकप्पसेअसित्ते इव ओदणे कलमसालिणिवत्तिए विष्पमुक्के सबष्फमिउ- या वृत्तिः विसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्वुवक्खडे सुसक्खए वण्णगंधरसफरिसजुत्तबलवीरिअपरि॥१०४॥
णामे इंदिअबलपुट्ठिविवद्धणे खुप्पिवासामहणे पहाणंगुलकढिअखंडमच्छंडिघउवणीएव मोअगे सण्हसमिइगन्भे हवेज | | परमेट्ठगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविहविविहवीससापरिणयाए भोअणविहीए उववेआ कुसविकुस
जाव चिटुंती'ति, तस्यां समायामित्यादि योजना प्राग्वत्, नवरं चित्रो-मधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयि| तृणामाश्चर्यकारी वा रसो येषां ते तथा, यथावत्परमान्नं-पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धाःप्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, वरा:-प्रधाना
दोषरहितक्षेत्रकालादिसामग्रीसम्पादितात्मलाभा इति भावः, कलमशाले-शालिविशेषस्य तन्दुला-निस्त्वचितकणाः यच्च S| विशिष्टं-विशिष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं तै राद्धं-पक्कं, परमकलमशालिभिः परम-1
दुग्धेन च यथोचितमात्रपाकेन निष्पादितमित्यर्थः, तथा शारदघृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र ॥ तत्तथा, क्तान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्च-|
ccccceeeeeeeee Secrese
१०४॥
Jain Education
For Private & Personal use only
wainelibrary.org