SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारे कल्पवृक्षावि०मू.२० श्रीजम्बू माह-'तीसे णं समाए तत्थ २ बहवे तहिं २ चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो! जहा से सुगंधवरकमलसालिद्वीपशा- तंदुलविसिट्ठणिरुवहयदुद्धरद्धे सारयघयगुडखंडमहुमेलिए अइरसे परमण्णे होजा उत्तमवण्णगंधमंते अहवा रणो चक्क न्तिचन्द्री- 18 वहिस्स होज णिउणेहिं सूवपुरिसेहिं सजिए चउकप्पसेअसित्ते इव ओदणे कलमसालिणिवत्तिए विष्पमुक्के सबष्फमिउ- या वृत्तिः विसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्वुवक्खडे सुसक्खए वण्णगंधरसफरिसजुत्तबलवीरिअपरि॥१०४॥ णामे इंदिअबलपुट्ठिविवद्धणे खुप्पिवासामहणे पहाणंगुलकढिअखंडमच्छंडिघउवणीएव मोअगे सण्हसमिइगन्भे हवेज | | परमेट्ठगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविहविविहवीससापरिणयाए भोअणविहीए उववेआ कुसविकुस जाव चिटुंती'ति, तस्यां समायामित्यादि योजना प्राग्वत्, नवरं चित्रो-मधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयि| तृणामाश्चर्यकारी वा रसो येषां ते तथा, यथावत्परमान्नं-पायसं भवेदिति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धाःप्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, वरा:-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसम्पादितात्मलाभा इति भावः, कलमशाले-शालिविशेषस्य तन्दुला-निस्त्वचितकणाः यच्च S| विशिष्टं-विशिष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं तै राद्धं-पक्कं, परमकलमशालिभिः परम-1 दुग्धेन च यथोचितमात्रपाकेन निष्पादितमित्यर्थः, तथा शारदघृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र ॥ तत्तथा, क्तान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्च-| ccccceeeeeeeee Secrese १०४॥ Jain Education For Private & Personal use only wainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy