________________
श्रीजम्बू यपि स्वस्थाने मेरुं परिक्षिप्य स्थितानि, आद्ययनं स्थानतः पृच्छति-कहि 'मित्यादि, प्रश्नः प्राग्वत्, निर्वाचनसूत्रे |
४वक्षस्कारे द्वीपशा
मेरुपर्वतः || गौतम! धरणीसलेऽन्न मेरौ भद्रशालवनं प्रज्ञप्त, प्राचीनेत्यादि प्राग्वत्, सौमनसविद्युत्प्रभगन्धमादनमाल्यवहिर्वक्ष-11 न्तिचन्द्री-18 या वृत्तिः
|स्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्तं-अष्टधाकृतं, तद्यथा-एको भागो मेरोः पूर्वतः १३॥
द्वितीयोऽपरतः २ तृतीयो विद्युत्प्रभसौमनसमध्ये दक्षिणतः ३ चतुर्थो गन्धमादनमाल्यवन्मध्ये उत्तरतः ४ तथा ॥३६॥
शीतोदया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्वपश्चिमविभागेन द्विधा कृतं ततो लब्धः पञ्चमो भागः ५ तथा पश्चिमतो गच्छन्त्या पश्चिमखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धः षष्ठो भागः६ तथा शीतया महानद्या दक्षिणाभिमुखं | गच्छन्त्या उत्तरखण्डं पूर्वपश्चिमभागेन द्विधा कृतं ततो लब्धः सप्तमो भागः ७ तथा पूर्वेतो गच्छन्त्या पूर्वखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धोऽष्टमो भागः ८, स्थापना यथामन्दरस्य पूर्वतः पश्चिमतश्च द्वाविंशतिं २ योजनसहस्राण्यायामेन, कथमिति चेत्, उच्यते, कुरु- | जीवा त्रिपञ्चाशयोजनसहस्राणि ५३०००, एकैकस्यां च वक्षस्कारगिरेर्मूले पृथुत्वं पञ्चयोजन-प.
18॥३६३॥ शतानि ततो द्वयोः शैलयोर्मूले पृथुत्वपरिमाणं योजनसहनं तस्मिन् पूर्वराशौ प्रक्षिप्ते जातानि चतुःपञ्चाशद् योजनसहस्राणि ५४०००, तस्मान्मेरुव्यासे शोधिते शेषं चतुश्चत्वारिंशयोजन
A
w
.jaineilbrary.org
Jain Education in
For Private SPersonal use only