________________
देकादशलक्षणः छेदः कस्माद्वा तेन शेषं गुण्यते ?, उच्यते, एकादंशानां योजनानामन्ते एकं योजनं एकादशानां योजनशतानामन्ते एक योजनशतं एकादशानां योजनसहस्राणामन्ते एक योजनसहस्रं त्रुव्यति तत एकादशलक्षणः छेदः, तेनोच्चत्वपरिज्ञानाय विस्तारशेष गुण्यते, अन्यथा योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादशभागार योजनस्येत्येवंविस्तारात् कन्दादारोहणे धरणीतले नवतिर्योजनानि दश चैकादशभागाः कथं त्रुट्येयुरिति, ननु मेखलाद्वये प्रत्येकं परितः पञ्चयोजनशतविस्तारयोर्नन्दनसौमनसवनयोः सद्भावात् प्रत्येक योजनसहस्रस्य युगपत् त्रुटि: ततः किमित्येकादशभागपरिहाणिः१, उच्यते, कर्णगत्या समाधेयमिति, का च कर्णगतिरिति चेत्, उच्यते, कन्दादारभ्य शिखरं यावदेकान्तऋजुरूपायां दवरिकायां दत्तायां यदपान्तराले क्वापि कियदाकाशं तत्सर्व कर्णगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशभागपरिहाणि परिवर्णयन्ति, अयं चार्थः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषणवत्यां लवणोदधिधनगणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति ॥ सम्प्रत्येतद्गतवनखण्डवक्तव्यतामाह-'मन्दरे ण'मित्यादि, प्रश्नसूत्रं व्यकं, उत्तरसूत्रे चत्वारि वनानि प्रज्ञप्तानि, तद्यथा-भद्रा:
सद्भूमिजातत्वेत सरलाः शालाः साला वा-तरुशाखा यस्मिन् तत् भद्रशालं भद्रसालं वा, अथवा भद्राः शाला-वृक्षा ४ यत्र तद् भद्रशालं नन्दयति-आनन्दयति देवादीनिति नन्दनं सुमनसां-देवानामिदं सौमनसं देवोपभोग्यभूमिकास
नादिमत्त्वात् पण्डते-गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति णकप्रत्यये पण्डक, इमानि चत्वा
Jain Education International
For Private Personal Use Only
M
ainelibrary.org