________________
eese
श्रीजम्बू
द्वीपशा
४वक्षस्कारे यमपर्वत वर्णनं
न्तिचन्द्री
या वृतिः
॥३१७॥
सहस्साई आयामेणं पञ्च जोअणसयाई 'विक्खम्भेणं पत्ते २ पागारपरिक्खित्ता किण्हा वणसण्डवण्णओ भूमीओ पासायवडेंसगा य भाणिअब्वा, जमिगाणं रायहाणीणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते वण्णगोत्ति, तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए एत्थ णं दुवे उवयारियालयणा पण्णत्ता, बारस जोअणसयाई आयामविक्खम्भेणं तिण्णि जोअणसहस्साई सत्त य पञ्चाणउए जोअणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं सव्वजंबूणयामया अच्छा, पत्ते पत्ते पउमवरवेइआपरिक्खित्ता, पत्ते पत्ते वणसंडवण्णओ भाणिअन्वो, तिसोवाणपडिरूवगा तोरणचउदिसि भूमिभागा य भाणिअन्वत्ति, तस्स गं बहुमज्झदेसभाए एत्थ णं एगे पासायवडेंसए पण्णत्ते बावहिं जोअणाई अद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च आयामविक्खम्भेणं वाणओ उल्लोआ भूमिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ ( एत्य पढमापंती ते णं पासायवेडिंसगा) एकतीसं जोअणाई कोसं च उद्धं उच्चत्तेणं साइरेगाइं अद्धसोलसजोषणाई आयामविक्खम्भेणं बिइअपासायपंती ते णं पासायबरें. सया साइरेगाई अद्धसोलसजोषणाई उद्धं उच्चत्तेणं साइरेगाई अद्धट्ठमाई जोअणाई आयामविक्खम्भेणं तइअपासायपंती ते गं पासायवडेंसया साइरेगाइं अट्ठमाई जोअणाई उद्धं उच्चत्तेणं साइरेगाई अद्भुहजोअणाई आयामविक्खम्भेणं वण्णओ सीहासणा सपरिवारा, तेसि णं मूलपासायवडिंसयाणं उत्तरपुरच्छिमे दिसीभाए एत्थ णं जमगाणं देवाणं सहाओ सुहम्माओ पण्णत्ताओ, अद्धतेरस जोअणाई आयामेणं छस्सकोसाइं जोअणाई विक्खम्भेणं णव जोअणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासिणं सभाणं सुहम्माणं तिदिसिं तओ दारा पण्णत्ता, ते णं दारा दो जोअणाई उद्धं उच्चत्तेणं जोअणं विक्खम्भेणं तावइअं चेव पवेसेणं, सेआ वण्णओ जाव वणमाला, तेसि णं दाराणं पुरओ पत्तेअं २ तओ मुहमंडवा पण्णत्ता, ते णं मुहमंडवा
॥३१७॥
Jain Education in
C
hal
For Private
Personal use only
X
w
.jainelibrary.org