________________
श्रीजम्बू- 1 केयूरे-बाबोरेव भूषणविशेषौ मुकुट कुण्डले च यस्य स तथा, सिंहावलोकनन्यायेन प्रचलितशब्दो ग्राह्यः तेन प्रच-18||३वक्षस्कारे द्वीपशा-15
लितहारेण विराजद्रतिदं च वक्षो यस्य स तथा, पश्चात् पदद्वयस्य कर्मधारयः, प्रलम्बमानः सम्भ्रमादेव प्रालम्बो-2 चक्रोत्पन्तिचन्द्रीझुम्बनकं यस्य स तथा, घोलद्-दोलायमानं भूषणं-उक्तातिरिक्तं धरति यः स तथा, ततः पदद्वयस्य कर्मधारयः
तितत्पूजोअत्र पदविपर्यय अर्षत्वात् , ससम्भ्रम-सादरं त्वरितं-मानसौत्सुक्यं यथा स्यात्तथा चपलं कायौत्सुक्यं यथा स्यात्
त्सवाः मू. ॥१८७॥
तथा नरेन्द्रो-भरतः सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय च पादपीठात्-पदासनात् प्रत्यवरोहति-अवतरति प्रत्यवरुह्य च-अवतीर्य पादुके-पादत्राणे अवमुञ्चति भक्त्यतिशयात् अवमुच्य च एकः शाटो यत्र स तथा, तद्धितलक्षण इकप्रत्ययः अखण्डशाटकमय इत्यर्थः एतादृशमुत्तरासङ्गो-वक्षसि तिर्यग्विस्तारितवस्त्र विशेषस्तं करोति कृत्वा च अञ्जलिना मुकुलितौ-कुड्रमलाकारीकृतावग्रहस्तौ-हस्ताग्रभागी येन स तथा, चक्ररत्नाभिमुखः सप्त वा अष्टौ वा पदानि, अनूपसर्गस्य सन्निधिवाचकत्वादनुगच्छसि-आसन्नो भवति, दृष्टश्चानुशब्दप्रयोगः सन्निधौ, यथा 'अनुनदि शुश्रुविरे चिरं रुतानि' इति, पदानां सङ्ख्याविकल्पदर्शनमेतादृशभाषाव्यवहारस्य लोके दृश्यमानत्वात् , अनुगत्य च वार्म जानु
॥१८७॥ आकुञ्चयति-ऊर्ध्व करोतीत्यर्थः, दक्षिणं जानुं धरणीतले निहत्य-निवेश्य 'करतले' त्यादि विशेषणजातं प्राग्वत् अञ्जलिं कृत्वा चक्ररत्नस्य प्रणाम करोति, कृत्वा च तस्यायुधगृहिकस्य 'यथामालितं' यथाधारितं यथापरिहितमित्यर्थः, इदं च विशेषणं दानरसातिशयादानं निर्विलम्बन देयमिति ख्यापनार्थ, यदाह-सव्यपाणिगतमप्यपसव्यप्रापणावधि न
For Private & Personal Use Only
JainEducation int
Talaw.jainelibrary.org