________________
देयविलम्बः। न ध्रवत्वनियमः किल लक्ष्म्यास्तद्विलम्बनविधी न विवेकः॥॥ अविलम्बितदानगुणात् समुज्वलं मानवो यशो लभते । प्रथमं प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥२॥" अवमुच्यते-परिधीयते यस्सोऽवमोचकः-आभरणं, मुकुटवर्ज-मुकुटमन्तरेणेत्यर्थः, अत्र 'उतोऽन्मुकुलादिष्वि' (श्रीसिद्ध-अ.८ पा.१सू.१०७) त्युकारस्याकारः तस्य राजचिन्हालङ्कारत्वेनादेयत्वात्, न कार्पण्यादिना न ददातीति, एतेनान्यमनुष्याणां मौलिवेष्टनस्य राजचिन्हत्वमभ्युपग-18|| च्छन्तो ये केचन जिनगृहाद्य भिगमविधौ मौलिवेष्टनमपाकुर्वन्ति ते अशुभदर्शनत्वादपशकुनमितीवाभ्युपगच्छता आगमोक्तविध्यनुष्ठानजन्यफलेन दूरतो मुक्ता इति बोध्यं, दत्त्वा चान्यत् किं करोतीत्याह-विपुलं जीविताह-आजीवि-18 कायोग्यं प्रीतिदानं ददाति, सत्कारयति वस्त्रादिना सन्मानयति वचनबहुमानेन, सत्कृत्य सन्मान्य च प्रतिविसर्जय-18| |ति-स्वस्थानगमनतो ज्ञापयति, प्रतिविसय॑ च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः-उपविष्ट इति । अथ भरतो | यत्कृतवान् तदाह-'तए णमित्यादि, निगदसिद्धं, किमवादीदित्याह-'खिप्पामेव'त्ति, क्षिप्रमेव भो देवानुप्रिया! विनीतां राजधानी सहाभ्यन्तरेण-नगरमध्यभागेन बाहिरिका-नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं, आसिक्ताईपत्सिता गन्धोदकच्छटकदानात् सम्मार्जिता-कचवरशोधनात् सिक्ता जलेनात एव शुचिका संमृष्टा-विषमभूमि-18 भञ्जनाद् रथ्या-राजमार्गोऽन्तरवीथी च-अवान्तरमार्गो यस्यां सा तथा, इदं च विशेषणं योजनाया विचित्रत्वात् | | सम्मृष्टसम्मार्जितसिक्तासिक्तशुचिकरथ्यान्तरवीथिकामित्येवं दृश्यं सम्मृष्टाद्यनन्तरभावित्वाच्छुचिकत्वस्य, मंचा-माल
Jain Education India
For Private Personal Use Only
thrary.org