SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू अत्र व्याख्या-तेषां तोरणानां पुरतो द्वौ द्वौ हयसंघाटको द्वौ द्वौ गजसंघाटको द्वौ द्वौ नरसंघाटको द्वौ द्वौ किंपुरुषसं- विजयद्वारद्वीपशा घाटको द्वौ द्वौ महोरगसंघाटको द्वौ द्वौ गन्धर्वसंघाटको द्वौ द्वौ वृषभसंघाटको, एते च कथंभूता इत्याह-'सबरयणा- वर्णनं मू.८ न्तिचन्द्री- मया अच्छा सण्हा'इत्यादि प्राग्वत् , एवं पंक्तिवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि, 'तेसि ण'मित्यादि, तेषां तोरणानां या वृत्तिः पुरतो द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथंभूता इत्याह-निच्चं कुसुमियाओ' इत्यादि ॥५६॥ यावत्करणात् 'निच्चं मउलियाओ निच्चं लवइयाओ निच्चं थवइयाओ निच्चं गुलइयाओ निच्चं गुच्छियाओ निच्चं जमलि-9 याओ निच्च जुअलियाओ निच्च विणमियाओ निच्चं पणमियाओ निच्च सुविभत्तपडिमंजरिवर्डिसगधरीओ निच्चं कुसुमियम-18| उलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडिंसगधरीओ'इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथंभूता इत्याह-सबरयणामया जाव पडिरूवा' इति अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः, स च प्राग्वद्भावनीयः, "तेसि णं तोरणाणं पुरओ दो दो वंदनकलसा पन्नत्ता, ते णं वंदणकलसा वरकमलपइट्ठाणा तहेव सबरयणामया जाव पडिरूवा"इति, तेषां तोरणानां पुरतो द्वौ द्वौ वन्दनकलशौ प्रज्ञप्ती, वर्ण| कश्च प्राकनो वक्तव्यः, "तेसि णं तोरणाणं पुरओ दो दो भिंगारगा पण्णत्ता वरकमलपइट्ठाणा तहेव सबरयणामया 18 अच्छा जाव पडिरूवा मत्तगयमहामुहागिइसमाणा पण्णत्ता समणाउसो!' तेषां तोरणाना पुरतो द्वौ द्वौ भृङ्गारको कन Jain Education For Private Personel Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy