________________
वशेषु प्रत्येकं प्रत्येक कुम्भा -ममधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तामयं मुक्कादाम प्रज्ञप्त, अत्र वृत्त्वानुसारेण 'कुंभिके मुत्तादामे पण्णत्ते' इति पाठः सम्भाव्यते, कुम्भमानं तु उत्तरत्र चर्मरत्नछत्ररत्नसमुद्गकस्थितस्य चक्रिणो गृहपतिरलेन धान्यराशिसमर्पणाधिकारे वक्ष्यते, तानि च कुम्भाग्राणि मुक्तादामानि प्रत्येक प्रत्येकमन्यैश्चतुर्भिः कुम्भाप्रैर्मुक्कादाम| भिस्तदर्बोच्चत्वप्रमाणमात्रैः सर्वतः-सर्वासु दिक्षु समन्तत:-सामस्त्येन संपरिक्षितानि, 'अद्धकुंभिकेहिं' इत्यत्र अर्द्धनब्दः । सूत्रे दृश्यमानोऽपि वृत्तावव्याख्यातत्वान्न बाख्यात इति, ते ण दामा'इत्यादि दामवर्णकसूत्रं पद्मवरवेदिकादामवर्ण| कवद् व्याख्येय, अत्र सूत्रादशेषु कचित् 'तेसि णं पासायवडिंसमाणं उपि अट्ठमंगलगा पण्णत्ता, सोत्थियसीहासण जाव छत्ताइछत्ता' इति सूत्रं दृश्यते,तद्व्याख्यानं च व्यक्तमिति, विजयस्स पां दाररस उभोपासिं दुहोमिसीहियाए दो दो तोरणा पण्णत्ता, ते णं तोरणा णाणामणिमया तहेव जाव अट्ठमंमलगा झया छत्ताइच्छता, तेसि गं तोरणाणं | पुरओ दो दो सालभंजिआ पण्णत्ता जाहेब हेटा तहेव, तेसिणं तोरणाचं पुरओ दो दो णागदंतमा पण्णता, ते णं णाग-19 | दंतगा मुत्ताजालंतरूसिअ तहेव, तेसु णं पागदंतएसु बहवे किण्हसुत्तबद्धबग्घारियमबदामकलावा जाव चिट्ठति' सर्व
चैतत् सूत्रं प्राग्वत् ज्ञेयं, नवरं नागदन्तकसूत्रे उपरि नागदन्तका न वक्तव्याः अभावादिति, "तेसि गं तोरणाणं पुरओ दो दो हयसंघाडगा जाव उसहसंघाङगा सवरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ बीहीओ मिहुणगा, तेसि गं | तोरणाणं पुरओ दो दो पउमलयाओ जाव सामलकाओ जिचं कुसुमियाओ जाच सवस्यणामया जाव पडिरूवाओ"||
Jain Education
For
P
e
Persone Use Only
min.jainelibrary.org