________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥५५॥
cerseeeeeeeeeeeeeeeeee
8 इति आजिनक-चर्ममयं वस्त्रं तच्च स्वभावादतिकोमलं स्यात् रूतं-कासपक्ष्म बूसे-वनस्पतिविशेषः नवनीतं
विजयद्वारपक्षणं तुलं-अर्कतूलं तेषामिक स्पर्शो येषां तानि स्था, सुविरचितं रजस्त्राणं प्रत्येकमुपरि येषां तानि तथा, 'ओवित्ति वर्णनं सू.८ परिकम्मितं यत् क्षौम-दुकूलं कार्मसिकं वस्त्रं तत्प्रतिच्छादनं-रजस्त्रापस्योपरि द्वितीयमाच्छादनं बेषां तानि तथा, ॥ 'उवरि रत्तंसुअसंवुआ'इति रक्ताशुकेन-अतिरमणीयेन वस्त्रेण संवृतानि-आच्छादितानि रतांशुसंवृत्तानि, अत एव |सुरम्याणि, 'पासाईया'इत्यादि पदचतुष्टयं प्राग्वत् , "तेसि णं सीहासणाणं उप्पिं विजयदूसे पण्पचे, ते णं विजवदूसा संखकुंददगरयमयमहिअफेणपुंजसन्निकासा सवरयणामया अच्छा जाव पडिरूका" तेषां सिंहासनानामुपरि प्रत्येकं २ प्रतिसिंहासनमेकैकभावात् विजयदुष्यं-वितानकरूपो वस्त्र विशेषःप्रज्ञप्तः, तानि च विजयदृष्याणि शजः प्रतीतः कुंदे'ति कुन्दकुसुमं दकरजः-उदककणाः अमृतस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्जो-डिण्डीरोत्करस्तत्सन्निकाशानितत्समप्रभाणि, पुनः कथंभूतानीत्याह-सवस्यणामया' इति सर्वात्मना रत्नमयानि, शेषं प्राग्वत् , "तेसि णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा पण्णत्ता, तेसु णं वइरामएसु अंकुसेसु पत्तेयं र कुंभिका सुत्तादामा पण्णत्ता, ते णं कुंभिक्का मुत्वादामा अन्नेहिं चउहिं तदद्धच्चत्तप्पमाणमित्तेहिं अद्धकुंभिकेहिं मुत्तादामेहिं सकओ ॥ ५५ ॥ | समता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया जाव चिटुंति" तेषां सिंहासनोपरिस्थिताचा | विजयदूष्याणां प्रत्येकं २ बहुमध्यदेशभागे अङ्कुशा अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रज्ञताः, तेषु वजमये
G290920988
Jain Education in
For Private Personel Use Only