SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२६०॥ Jain Education In यावत्करणात् हस्तिरलं प्रतिकल्पयत सेना सन्नाहयत ते च सर्वं कुर्वन्ति आज्ञां च प्रत्यर्पयन्ति ॥ अथोक्तमेवार्थं दिग्विजय कालाद्यधिकार्थविवक्षया विस्तरवाचनया चाह तणं से भरहे राया अजिअरज्जो णिजिअसत्तू उप्पण्णसमत्तरयणे चक्करयणप्पहाणे णवणिहिवई समिद्ध कोसे बत्तीसरायवरसहस्साआयमग्गे सट्ठीए वरिससहस्सेहिं केवलकप्पं भरहं वासं ओयवेइ ओअवेत्ता कोडुंबिय पुरिसे सहावेइ २ ता एवं बयासी - खिप्पामेव भो देवाणुप्पि ! आभिसेकं हत्थिरयणं हयगयरह तहेव अंजणगिरिकूडसण्णिभं गयवई णरवई दुरूढे । तए णं तस्स भरहस्स रणो आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुब्बीए संपद्विआ, तंजहा -- सोत्थिअसिरिवच्छाव दुप्पणे, तयणंतरं च णं पुण्णकलसभिंगार दिव्वा य छत्तपडागा जाव संपद्विआ, तयणंतरं च वेरुलिअभिसंतविमलदंड जाव अहाणुपुत्रीए संपद्विअं, तयणंतरं च णं सत्त एगिंदिअरयणा पुरओ अहाणुपुन्वीए संपत्थिआ, वं० - चकरयणे १ छत्त रयणे २ चम्मरयणे ३ दंडरयणे ४ असिरयणे ५ मणिरयणे ६ कागणिरयणे ७ तयणंतरं च णं णव महाणिहिओ पुरओ अहाणुपुवीए संपट्टि, तंज़हा -- सप्पे पंडुयए जाब संखे, तयणंतरं च णं सोलस देवसहस्सा पुरओ अहाणुपुब्बीए संपट्टिआ, तयणंतरं बत्तीसं रायवरसहस्सा अहाणुपुव्वीए संपट्ठिआ, तयणंतरं चणं सेणावइरयणे पुरओ अहाणुपुव्वीए संपट्ठिए, एवं गाहावइरयणे वद्धइरयणे पुरोहिअरयणे, तयनंतरं च णं इत्थिरयणे पुरओ अहाणुपुब्बीए तयणंतरं च णं बत्तीसं उडुकल्लाणिआ सहस्सा पुरओ अहाणुपुन्वी० तयणंतरं च णं बत्तीसं जणवयकल्लाणिआसहस्सा पुरओ अहाणुपुव्वीप तयणंतरं च णं बत्तीसं बत्तीसइबद्धा णा For Private & Personal Use Only ३ वक्षस्कारे भरतस्य विनीतायां प्रवेशः सु. ६७ ॥२६०॥ wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy