SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू- दुहओ णिसीहियाए दो दो पकंठगा पण्णत्ता ते णं पकंठगा चत्तारि जोअणाई आयामविक्खंभेणं दो जोअणाई बाह १ वक्षस्कारे द्वीपशा-18 लेणं सबवइरामया अच्छा आव पडिरूवा" इति, अत्र व्याख्या-पदयोजना प्राग्वत् द्वौ द्वौ प्रकण्ठको प्रज्ञप्ती, प्रक-18|| विजयद्वारन्तिचन्द्री ण्ठको नाम पीठविशेषः, चूणौँ तु "आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठा"विति, ते च प्रकण्ठकाः चत्वारि 18 वर्णनं सू.८ या वृत्तिः ४ योजनान्यायामविष्कम्भेन-आयामविष्कम्भाभ्यां द्वे योजने बाहल्येन-पिण्डेन 'सबवइरामया' इति सर्वात्मना वज्र॥५३॥ मयाः ते प्रकण्ठकाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् , "तेसि णं पकंठगाणं उवरि पत्तेयं पत्तेयं पासायव-18 डिसगा पण्णत्ता, ते णं पासायवडिंसगा चत्तारि जोयणाई उद्धं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अब्भुग्गयमूसिअपहसिया विविहमणिरयणभत्तिचित्ता पाउडुअविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपंजरुम्मीलिआ इव मणिकणगथूभिआगा विअसियसयवत्तपोंडरीयतिलगरयणद्धचन्दचित्ता अंतो बाहिं च सहा तवणिजवालुआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया ४" तेषां प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसको नाम प्रासादविशेषः, तव्युत्पत्तिश्चैवं-प्रासादानामवतंसक इव-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतंसकाः प्रत्येकं चत्वारि योजनान्यूोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'अब्भुग्गये'त्यादि, अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गताः उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा त्या सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, तथा 'विविहमणिरयण weeeeeeeeeeeeeeeeeakke Jan Education Internal For Private Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy