________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृतिः
॥३४३॥
दक्षिणतः पञ्चाशदुत्तरतस्तु पष्टिनगराणीति भेदः, आभियोग्यश्रेणी तथेवेति गम्यं, कोऽर्थः-विद्याधरश्रेणिभ्याम ४वक्षस्कारे दशयोजनातिक्रमे दक्षिणोत्तरभेदेन द्वे भवतः, अत्राधिकारात् सर्ववैताब्याभियोग्यश्रेणिविशेषमाह-उत्तरदिकस्थाः
कच्छविजआभियोग्यश्रेणयः शीताया महानद्या ईशानस्य-द्वितीयकल्पेन्द्रस्य शेषाः-शीतादक्षिणस्थाः शक्रस्य-आद्यकल्पेन्द्रस्य,
यः सू. ९३ किमतं भवति?-शीताया उत्तरदिशिये विजयवैताव्यास्तेषु या आभियोग्यश्रेणयो दक्षिणगा वा उत्तरगा वा ताः सर्वाः सौधर्मेन्द्रस्येति. बहुवचनं चात्र विजयवर्तिसर्ववैताब्यश्रेण्यपेक्षया द्रष्टव्यं, अथ कुटानि वक्तव्यानीति तदुहे|शमाह-'कूडा'इति, व्यक्तम् , अथ तन्नामान्याह-'सिद्धे' इत्यादि, पूर्वस्यां प्रथमं सिद्धायतनकूटं, ततः पश्चिमदिशम-12 वलम्ब्येमान्यष्टावपि कूटानि वाच्यानि, तद्यथा-द्वितीयं दक्षिणकच्छार्द्धकूट, तृतीयं खण्डप्रपातगुहाकूट चतुर्थ माणीति पदैकदेशे पदसमुदायोपचारात् माणिभद्रकूटं शेष व्यक्तं, परं विजयवैताढ्येषु सर्वेष्वपि द्वितीयाष्टमकटे स्वस्वदक्षिणोत्तरार्द्धविजयसमनामके यथा द्वितीयं दक्षिणकच्छार्द्धकूटं अष्टममुत्तरकच्छार्द्धकूटं इतराणि भरतवैताब्यकूटसमनामकानीति । अथोत्तरार्द्धकच्छं प्रश्नयति-'कहि ण'मित्यादि, व्यक्तं, तथैव दक्षिणार्द्धकच्छवद् ज्ञेयं यावत्सि
यन्तीति, अथैतदन्तर्वर्तिसिन्धुकुण्डं वक्तव्यमित्याह-'कहि ण'मित्यादि, व्यक्तं, परं नितम्ब:-कटका, लाघवार्थम-15 तिदेशमाह-'भरतसिन्धुकुण्डसरिसं सव्वं अवं' इत्यादि, सर्वगतार्थ, गङ्गागमेन व्याख्यातत्वात् , तत्रैव ऋषभक.
| ॥३४॥ टवक्तव्यमाह-'कहिण'मित्यादि, प्राग्वत् , अथ गङ्गाकुण्डप्रस्तावनार्थमाह-'कहि ण'मित्यादि, सिन्धुकुण्डगमो निर्वि
Jain Education
For
P
e
Person
Io
(OH
Only
ainelibrary.org