SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अष्टौ योजन सहस्राणि द्वे च एकसप्तत्युत्तरे योजनशते एकं चैकोनविंशतिभागं योजनस्यायामेन, एतदङ्कोत्पत्तिश्च पोड| शसहस्रपञ्चशतद्विनवतियोजन कला द्वयरूपात् कच्छविजयमानात् पंचाशद्योजनप्रमाणे वैतान्यव्यासे (ऽपनीते ततोऽ) - छींकृते भवति, शेषं प्राग्वद् अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह - ' दाहिणद्ध' इत्यादि, दक्षिणार्द्धभरतप्रकरण इवेदं निर्विशेषं व्याख्येयं, अत्र मनुजस्वरूपं पृच्छति - ' दाहिण' इत्यादि, कण्ठ्यं, अथास्य सीमाकारिणं वैताढ्य | इति नाम्ना प्रतीतं गिरिं स्थानतः पृच्छति' कहि ण' मित्यादि, स्पष्टं, नवरं द्विधा वक्षस्कारपर्वतौ - माल्यवचित्रकूटवक्षस्कारौ स्पृष्टः, इदमेव समर्थयति - पूर्वया कोट्या यावत्करणात् 'पुरथिमिलं वक्खारपचयं पञ्चत्थिमिलाएं कोडीए पञ्च्चत्थिमिलं वक्खारपवयं' इति बोध्यं तेन पौरस्त्यं वक्षस्कारं चित्रकूटं नामानं पाश्चात्यया कोट्या पाश्वात्यं वक्षस्कारं - माल्यवन्तं, अत एव द्वाभ्यां कोटिभ्यां स्पृष्टः, भरतवैताढ्यसदृशकः रजतमयत्वात् रुचकसंस्थानसंस्थितत्वाच नवरं द्वे बाहे जीवा धनुःपृष्ठं च न कर्त्तव्यमवऋक्षेत्रवर्त्तित्वात्, लम्बभागश्च न भरतवैताढ्यसदृश इत्याह-विजयस्य कच्छादेर्यो विष्कम्भः - किंचिदूनत्रयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सदृश आयामेन, कोऽर्थः ? - विजयस्य यो | विष्कम्भभागः सोऽस्यायामविभाग इति, विष्कम्भः - पंचाशयोजनरूपः, उच्चत्वं - पंचविंशतियोजनरूपं उद्वेधः - पंचशतिक्रोशात्मकस्तथैव- भरतवैतान्यवदेवेत्यर्थः, उच्चत्वस्य प्रथमदशयोजनातिक्रमे विद्याधरश्रेण्य तथैव, नवरमिति विशेषः पंचपंचाशत् २ विद्याधरनगरावासाः प्रज्ञताः, एकैकस्यां श्रेणी- दक्षिणश्रेणी उच्चरश्रेणी वा भरतवैताढ्ये तु For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy