________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥३४२॥
षट् एकैकस्याश्चान्तरनद्या विष्कम्भः पंचविंशं योजनशतं ततः सर्वान्तरनदीपृथुत्वमीलने जातानि सप्त शतानि पंचा- वक्षस्कारे शदधिकानि ७५०, द्वे च वनमुखे एकैकस्य वनमुखस्य पृथुत्वमेकोनत्रिंशच्छतानि द्वाविंशत्यधिकानि २९२२, उभय-12 | कच्छविजपृथुत्वमीलने जातानि अष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि ५८४४, मेरुपृथुत्वं दशसहस्राणि १००००, पूर्वापरभद्रशालवनयोरायामश्चतुश्चत्वारिंशत्सहस्राणि ४४०००, सर्वमीलने जातानि चतुःषष्टिसहस्राणि पंचशतानि चतुर्नवत्यधिकानि ६४५९४, एतजम्बूद्वीपविस्तारात् शोध्यते, शोधिते च सति जातं शेषं पंचत्रिंशत्सहस्राणि चत्वारि | शतानि षडुत्तराणि ३५४०६, एकैकस्मिंश्च दक्षिणे उत्तरे वा भागे विजयाः षोडश, ततः षोडशभिर्भागे हृते लब्धानि IS द्वाविंशतिशतानि किंचिदूनत्रयोदशाधिकानि २२१३, त्रयोदशस्य योजनस्य षोडशचतुर्दशभागात्मकत्वात् , एता-15 वानेवैकैकस्य विजयस्य विष्कम्भः। अयं च भरतवद्वैताद्व्येन द्विधाकृत इति तत्र तं विवक्षुराह-'कच्छस्स ण'मित्यादि, कच्छस्य विजयस्य बहुमध्यदेशभागे वैतादयः पर्वतः प्रज्ञप्तः, यः कच्छं विजयं द्विधा विभजशस्तिष्ठति, तद्यथा-दक्षि-IST णार्द्धकच्छं चोत्तरार्द्धकच्छं च, चशब्दौ उभयोस्तुल्यकक्षताद्योतनाौँ । दक्षिणार्द्धकच्छं स्थानतः पृच्छन्नाह-'कहिण|मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहनाम्नि वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः, गौतम! वैसाढ्य-IS|॥३४२॥ पर्वतस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमायां माण्यवतो वक्षस्कारपर्वतस्व पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे यावद् दक्षिणार्धकच्छो नाम विजयः प्रज्ञतः, उत्तरेत्यादिविशेषणवर माग्ब बोध्यं,
Jain Education
For Private
Persone Use Only
w
w.iainelibrary.org