________________
COG
श्रीजम्बू-
द्वीपशान्तिचन्द्री
या वृत्तिः .॥२३०॥
रायामे अन्योऽन्यं द्वियोजनान्तरे बोध्ये,अनयोर्यथा गुहामध्यदेशवर्तित्व तथा सुखावबोधाय स्थापनया दयते, यथा- ३वक्षस्कारे ।। १७ ३२/३/ १७ । । अथ दुरवगाहे नद्यौ विबुध्य भरतो यच्चकार तदाह-'तए ण' मित्यादि, ततः स भरतो उन्मग्नानि। राजा चक्ररत्नदेशितमार्गः अणेगराये'त्यादि सूत्रं व्याख्या च प्राग्वत् सिन्ध्वा महानद्याः
मंग्नांवरूपं
सू. ५५ पौरस्त्ये कूले-पूर्वतटे उभयत्रापिणंशब्दो वाक्यालङ्कारे,अयमर्थः-तमिस्राया अधो वहन्ती सिन्धुस्तमिस्रापूर्वकटकमवधीकृत्यैवेति,उन्मन्नाऽपि पूर्वकटकान्निर्गताऽस्तीत्युभयोरेकस्थानतासूचनार्थकमिदं सूत्रं यत्रैवोन्मग्नजला महानदी तत्रैवोपागच्छ. ति, उपागत्य च वर्द्धकिरत्नं शब्दयति शब्दयित्वा चैवमवादीदिति, यदवादीत् तदाह-'खिप्पामेव'त्ति क्षिप्रमेव भो देवानुप्रिय! उन्मग्ननिमग्नजलयोर्महानद्योः अनेकानि स्तम्भशतानि तेषु सन्निविष्टौ-सुसंस्थितौ अतएवाचलौ महाबलाक्रान्तत्वेऽपि नस्वस्थानाच्चलतः अकम्प्रौ-दृढौ.सकम्पसेतुबन्धे तु तितीप्रूणां सशई चलनं स्यादिति दृढतरनिर्माणावित्यर्थः, अथवा अचलो-गिरिस्तद्वत् अकम्यौ,मकारोऽलाक्षणिकः,अभेद्यकवचाविवाभेद्यकवचौ अभेद्यसन्नाहा विति, जलादिभ्यो न भेदं यात इत्यर्थः,नन्वनन्तरोक्तविशेषणाभ्यामुत्तरतां तदुपरि पातशङ्का न स्यात्तथापि उभयपार्श्वयोर्जलपातशङ्का नापनीता भवतीत्याह-सालम्बने-उपरि गच्छतामवलम्बनभूतेन दृढतरभित्तिरूपेणालम्बनेन सहिते बाहे-उभयंपाचों ययोस्ती तथा, IS ॥२३०॥ सर्वात्मना रत्नमयौ आदिदेवचरित्रप्रवचनसारोद्धारवृत्त्योस्तु क्रमेण पाषाणमयकाष्ठमयौ तावुक्तौ स्त इति, तथा सुखेन. |संक्रमः-पादविक्षेपो यत्र तौ तथा, ईदृशौ संक्रमौ-सेतू कुरुष्व कृत्वा च मामेतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयेति। अथ स
cिeeeeeeeeeeeeeep
Jan Educationa
For Private Personal Use Only
Olow.jainelibrary.org