SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Jain Education In | उत्तरद्वार तस्तोड्डकसमेनैकविंशतियोजनेभ्योऽर्वाक् च उन्मन जलानिमग्न जलानान्यौ महानद्यौ प्रज्ञते, ये तमिस्रागुहायाः | पौरस्त्यात् भित्ति कटकाद्-भित्तिप्रदेशात् प्रव्यूढे निर्गते - सत्यौ पाश्चात्येन कटकेन विभिन्नेन सिन्धुमहानदीं समाप्नुतः | प्रविशत इत्यर्थः, नित्यप्रवृत्तत्वाद्वर्त्तमानानिर्देशः, अधानयोरन्वर्थं पृच्छन्नाह - ' से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते उन्मग्नजल निमग्नजले महानद्यौ ?, गौतम ! यत् णमिति प्राग्वत् उन्मग्नजलायां महानद्यां तृणं वा पत्र वा काष्ठं वा शर्करा वा-दृषत्खण्डः, अत्र प्राकृतत्वाल्लिङ्गव्यत्ययः, अश्वो वा हस्ती वा रथो वा योधो वासुभटः सेनायाः प्रकरणाच्चतुर्णां सेनाङ्गानां कथनं मनुष्यो वा प्रक्षिप्यते तत् तृणादिकं उन्मग्नजला महानदी त्रिकृ| त्वः- त्रीन् वारान् आधूय २-भ्रमयित्वा २ जलेन सदाऽऽहत्या हत्येत्यर्थः एकान्ते - जलप्रदेशाद्दवीयसि स्थाने निर्जल - | प्रदेशे 'एडेइ'त्ति छद्दयति, तीरे प्रक्षिपतीत्यर्थः, तुम्बीफलमिव शिला उन्मग्नजले उन्मज्जतीत्यर्थः, अत एवोन्मज्जति | शिलादिकमस्मादिति उन्मग्नं, 'कृद् बहुल' मिति वचनात् अपादाने तप्रत्ययः, उन्मग्नं जलं यस्यां सा तथा, अथ द्वितीयाया नामान्वर्थः- तत्पूर्वोक्तं वस्तुजातं निमग्नजला महानदी त्रिकृत्वः आधूयाधूय अन्तर्जलं किं ? मज्जयति शिलेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः, अत एव निमज्जयत्यस्मिन् तृणादिकमखिलं वस्तुजातमिति निमग्नं, बहुलवचनादधिकरणे क्तप्रत्ययः, निमग्नं जलं यस्यां सा तथा, अथैतन्निगमयति- 'से तेणट्टेणमित्यादि, सुगमं, अनयोश्च यथा| क्रममुन्मज्जकत्वे निमज्जकत्वे वस्तुस्वभाव एव शरणं, तस्य चातर्कणीयत्वात्, इमे च द्वे अपि त्रियोजनविस्तरे गुहाविस्ता For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy